________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 275 उपस्कृता कन्या / अलङ्कृतेत्यर्थः / उपस्कृता: ब्राह्मणा: / समुदिता इत्यर्थः / एधो दकस्योपस्कुरुते। गुणाधानं करोतीत्यर्थः / उपस्कृतं भुङ्क्ते। विकृतमित्यर्थः / उपस्कृतं ब्रूते / वाक्याझ्याहारेण ब्रूते इत्यर्थः / 2553 / सुटकात्पूर्वः / (6-1-135) ‘अडभ्यासव्यवायेऽपि' इत्युक्तम् / सञ्चस्कार / 'कात्पूर्वः' इत्यादि भाष्ये प्रत्याख्यातम् / तथा हि 'पूर्व धातुरुपसर्गेण युज्यते' / अन्तरङ्गत्वासुद / ततो द्वित्वम् / एवं च ऋतश्च संयोगादेर्गुणः' (सू 2389) सञ्चस्करतुः / 'कृस्मृभृवृ-' (सू 2293) सूत्र 'ऋतो भारद्वाजस्य' (सू 2296) वहिरङ्गः। 'लिटि धातोः' इति द्वित्वन्तु प्रकृतिप्रत्ययमात्रापेक्षत्वादन्तरङ्गम् / ततश्च सञ्चस्कार इत्यत्र परमपि सुटं बाधित्वा द्वित्व कृत अभ्यासात्प्रार्गव सुटि प्राप्त / सुटकात्पूर्वः // षष्ठस्याद्यपादे इदं सूत्रम् / 'सम्परिभ्याङ्कराती भूषण' 'समवाय च' 'उपात्प्रतियत्न' इत्यारभ्य 'अनुदात्तं पदमेकवर्जम्' इत्यतः प्रागिदमधिकृतं वदितव्यमित्यर्थः / एवञ्च पूर्व इत्युक्तरभ्यासात् प्राक् न सुडिति भावः / नन्वभ्यासन व्यवधानात्कथामह उत्तरखण्डस्य सुट्। संस्करीतीत्यादी अव्यवहिते सुविधेश्चरितार्थत्वात् / किञ्च समस्करात् इत्यत्र अटा व्यवधानात् कथं सुट् / नह्यडागम: कृञ्भक्तः / अङ्गभक्तत्वात् / विकरणान्तस्यवाङ्गत्वादित्यत आह / अडभ्यासव्यवायेऽपी. त्युक्तमिति // वार्तिकमिति शेषः / अटा अभ्यासन च व्यवधानऽपि सम्पयादिभ्यः परस्मात् कात्पूर्वस्सुाडत्यर्थः। इत्यादीति // सुद् इत्येवाधिकृतमस्तु कात्पूर्वः' इात 'अडभ्यासव्यवायऽपि' इति मास्त्वत्यव भाध्य प्रत्याख्यातमित्यर्थः / तदवापपादायतु प्रातजानांत / तथा हानि // पूर्व धातुरुपसर्गण युज्यते इति॥ पश्चात्साधननात शषः। ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकङ्काय पश्चादनुपतिष्यद्धातुप्रत्ययसम्बन्धनिमित्तकात्कायादन्तरङ्गम् / प्रथमोपन्धि तत्वात् / तदुक्तं भाष्ये / “पूर्व धातुरुपसगंणात कृत्वा धातूपसर्गया: कायमन्तरङ्गम्” इति / तदाह / अन्तरङ्गत्वात्सुट् / ततो द्वित्वामाते // तथा सुाट कृत स्कृ इत्यस्य द्वित्वे उरदत्त्वे रपरत्व 'शपूर्वाः खयः' इति रंफसकारयानिवृत्ता अभ्यासचुन्व सञ्चस्कारति रूपसिद्धेः 'कात्पूर्वः' इति अडभ्यासव्यवायऽपि, इति च न कर्तव्यमिति भावः / एवं समस्करोदित्यत्रापि विकरणान्ताङ्गभक्ताडागमापक्षया अन्तरङ्गत्वात् प्रथमं सुद् भावष्यतीति कृत्वा अग्यवायेऽपी. त्यंशो न कर्तव्य इन्यूह्यम् / पूर्व धातुरुपसगणत्याश्रयण फलान्तरमप्याह / एवञ्चति // उक्तरीत्या अन्तरङ्गत्वात् सुटि कृत संस्कृ इत्यस्मालिटः अतुसि 'ऋतश्च संयोगादगुणः' इति गुणे सञ्चस्करतुरिति सिद्ध्यति / “पूर्व धातुस्साधनन युज्यते” इत्याश्रयण तु चकरतुरिति परिनिष्ठितस्य सामत्युपसर्गसंयोगसिद्धारति भावः / ननु सञ्चस्करिव, सञ्चस्करिम, इत्यत्र च 'कृसृभृवृ' इति 'ऋता भारद्वाजस्य' इति च इनिषेधः स्यादित्यत आह / कृसृभृवृ सूत्रे इत्यादि // नन्वाशीर्लिडि संस्कियादित्यत्र 'गुणोऽर्तिसंयोगाद्याः' इति गुणः कुतो नेत्यत For Private And Personal Use Only