SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 सिद्धान्तकौमुदीसहिता तर्नादि करोतेः प्रत्ययोकारस्य नित्यं लोप: स्याद्वमयोः परयोः / कुर्वः / कुर्मः। चकर्थ / चकृव / कर्ता / करिष्यति / 2549 / ये च (6-4-109) कृष उलोप: स्याद्यादौ प्रत्यये परे / कुर्यात् / आशिषि क्रियात् / कृषीष्ट / अकार्षीत् / 'तनादिभ्य:-' (सू 2547) इति लुकोऽभावे 'हस्वादजात्' (सू 2369) इति सिचो लोप: / अकृत / अकृथाः / 2550 / संपरिभ्यां करोती भूषणे / (6-1-137) 2551 / समवाये च / (6-1-138) सम्परिपूर्वस्य करोते: सुट् स्याद्भूषणे सङ्घाते चार्थे / संस्करोति / अलङ्करोतीत्यर्थः / संस्कुर्वन्ति / सङ्घीभवन्तीत्यर्थः / संपूर्वस्य क्वचिदभूषणेऽपि सुट् / 'संस्कृतं भक्षा:' (सू 1217) इति ज्ञापकात् / परिनिविभ्यः-' (सू 2275) इति ष: / परिष्करोति / 'सिवादीनां वा-' (सू 2359) / पर्यष्कार्षीत्-पर्यस्कार्षीत् / 2552 / उपात्प्रतियत्नवैकृतवाक्यायाहारेषु च / (6-1-139) उपात्कृत्रः सुट् स्यादेष्वर्थेषु / चात्प्रागुक्तयोरर्थयोः / प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः / वाक्यस्याद्ध्याहार: आकाङ्कितैकदेशपूरणम् / यात्' इत्यनुवर्तते। 'लोपश्चास्यान्यतरस्याम्' इत्यतः लोपः म्वारिति च। तदाह / करोतरिति // चकर्थेति॥'कृसभृ' इति नेडिति भावः / अजन्तत्वेऽपि ऋदन्तत्वात् भारद्वाजमतेऽपि नेट् / करिष्यतीति // करोतु-कुरुतात् / कुरु। करवाणि / कुरुताम् / कुर्वाताम् / करवै / करवावहै / करवामहै। अकरोत् / अकुरुताम् / अकुरुत। अकुर्वाताम् / विधिलिङि कुरु यात् इति स्थिते / ये च // 'लोपश्चास्यान्यतरस्याम्'इत्यतो लोप इति अस्येति चानुवर्तते। अस्येत्यनेन पर्वसूत्रे उत इत्युपात्तः उत्परामृश्यते। 'नित्यङ्करोतेः' इत्यतः करोतेरित्यनुवर्तते। अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते तदादिविधिः। तदाह / कृञः उलोपः इति / आशिषि क्रिया दिति // 'रिङ् शयग्लिक्षु' इति रिङिति भावः। कृषीष्टेति // 'उश्च' इति कित्त्वान्न गुण इति भावः / अकार्षीदिति // सिचि वृद्धौ रपरत्वमिति भावः / ननु लुङस्तडि अकृ स् त इति स्थिते ' तनादिभ्यस्तथासोः' इति सिचो लुकि अकृतेतीष्टं सिद्ध्यति / सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह / तनादिभ्यः इत्यादि // संपरिभ्याम् / समवाये च // सुट् स्यादिति // ‘सुट् कात्पूर्वः' इत्यतः 'नित्यं करांतेः' इत्यतश्च तदनुवृत्तरिति भावः / प्रागुक्तयोरिति // भूषणसमवाययोरित्यर्थः। ननु 'सपरिभ्याम्' इति सुट् पदव्यापेक्षत्वात् For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy