________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा। 273 (सू 2428) इत्यनुनासिकलोपः / तङि / अतत-अतनिष्ट / अतथा:-अतनिष्ठाः / षणु 1465 दाने / सनोति / सनुते / 'ये विभाषा' (सू 2619) / सायात्-सन्यात् / 'जनसन-' (2504) इत्यात्त्वम् / असात-असनिष्ट / असाथा:-असनिष्ठाः / क्षणु 1466 हिंसायाम् / क्षणोति / क्षणुते / ‘ह्मथन्त-' (सू 2299) इति न वृद्धिः / अक्षणीत् / अक्षत-अक्षणिष्ट / अक्षथा:-अक्षणिष्ठाः / क्षिणु 1467 च / उप्रत्ययनिमित्तो लघूपधगुणः / 'संज्ञापूर्वको विधिरनित्यः' (94) इति न भवतीत्यात्रेयादयः / भवत्येवेत्यन्ये / क्षिणोति-क्षेणोति / क्षेणितासि / क्षेणितासे / अक्षेणीत् / अक्षित-अक्षेणिष्ट / ऋणु 1468 गतौ / ऋणोति-अर्णोति / अर्गुतः / अणुवन्ति / आनर्ण / आनृणे / अर्णितासि / आणीत् / आर्त-आणिष्ट / आर्था:--आणिष्ठाः / तृणु 1469 अदने / तृणोति-तर्णोति / तृणुते--तणुते / घृणु 1470 दीप्तौ / जघर्ण / जघृणे। .. अथ द्वावनुदात्तेतौ / वनु 1471 याचने / वनुते / ववने / चान्द्रमते परस्मैपदी / वनोति / ववान / मनु 1472 अवबोधने / मनुते / मेने / डु कृञ् 1473 करणे / करोति / 'अत उत्सार्वधातुके' (सू 2467) कुरुतः / यण् 'न भकुर्छराम्' (सू 1629) इति न दीर्घः / कुर्वन्ति / 2548 / नित्यं करोतेः / (6-4-108) अतनिष्टेति // अतथा:-अतनिष्ठाः इतिच॥ अतनिषाथामित्यादि सुगमम् / 'षणु दाने'। षोपदेशोऽयम् / तनुवद्रूपाणि / असातेति // सिचो लुक्पक्षे रूपम् / असनिष्टेति // इट् / झलादिपरकत्वाभावादात्त्वन्नेति भावः। क्षणुधातुरदुपधः। "वज्रेऽध्वर्युः क्षण्वीत" इति तैत्तिरीये। क्षिणु चेति // इदुपधः / अयमपि हिंसायामित्यर्थः / “वज्रेऽध्वर्युः क्षिण्वीत" इति शाखान्तरं शाबरभाष्ये उदाहृतम् / ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मानेत्यत आह / उप्रत्ययनिमित्तः इति // 'ऋणु गतौ' / अनापि क्षणुवत् / मतभेदालघूपधगुणतदभावौ / तदाह / ऋणोति-अर्णोतीति // एवमग्रेऽपि / अर्णवन्तीति // संयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यणिति भावः / डु कृञ् करणे / करोतीति // उप्रत्ययमाश्रित्य ऋकारस्य गुण: रपरत्वम् / उकारस्य तु तिपमाश्रित्य गुणः / कुरुतः इति // तसो ङित्त्वादुकारस्य न गुणः / कुरु अन्ति इति स्थिते उवङमाशङ्कय आह / यणिति // 'हुश्नुवोः' इत्यनेनेति शेषः। उकारस्य यणि कुव् अन्ति इति स्थिते 'हील च' इति दीर्घमाशङ्कय आह। नभेति॥ वसि मसि च 'लोपश्चास्यान्यतरस्याम्' इत्युकारलोपविकल्पे प्राप्ते। नित्यं करोतेः॥ 'उतश्च प्रत्य 35 For Private And Personal Use Only