________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ तिङन्ततनादिप्रकरणम् // अथ सप्त स्वरितेतः / तनु 1464 विस्तारे / 'तनादिकृभ्य उ:' (सू 2466) / तनोति / तन्व:-तनुवः / तनुते / ततान / तेने / तनु / अतनीत्-अतानीत् / 2547 / तनादिभ्यस्तथासोः / (2-4-79) तनादेः सिचो वा लुक्स्यात्तथासोः / थासा साहचर्यादेकवचनतशब्दो गृह्यते / तेनेह न / यूयमतनिष्ट--अतानिष्ट / 'अनुदात्तोपदेश-' अथ उविकरणधातवो निरूप्यन्ते / तनुधातुरुदित् / 'उदितो वा' इति प्रयोजनम् / तनादिकृभ्य उः // कर्बर्थे सार्वधातुके तनादिभ्यः कृजश्च उप्रत्ययः स्यात् स्मार्थे इत्यर्थः / शपोऽपवादः / तनोतीति // उप्रत्ययस्य तिपमाश्रित्य गुणः / तसादौ तु ङित्त्वान गुणः / तनुतः / झोऽन्तादेशे कृते उवङम्बाधित्वा 'हुश्नुवोः' इति यण् / तन्वन्ति / तनोषि / तनुथः / तनुथ। तनोमि। 'लोपश्चास्यान्यतरस्याम्' इत्युकारलोपविकल्पमभिप्रेत्याह। तन्वः-तनुवः इति // तड्याह / तनुते इति // तन्वाते। तन्वते / तनुषे / तन्वाथे / तनुध्वे / तन्वे / तनुवहे / तन्वहे / तनुमहे / तन्महे / ततानेति // तेनतुः। तेनिथ / तेन। तेनिव / तङ्याह / तेने इति // तेनाते। तेनिरे। तेनिषे। तेनाथे। तेनिध्वे / तेने / तेनिवहे / तेनिमहे / तनिता / तनिष्यति / तनिध्यते / तनोतु-तनुतात् / तनुताम् / तन्वन्तु / 'उतश्च प्रत्ययात्' इति हे कं मत्वा आह / तन्विति // तनुतात् / तनुतम् / तनुत / तनवानि / तनवाव / तनवाम / अतनोत् / अतनुताम् / अतन्वन् / अतनोः। अतनवम् / अतन्व। अतनुव / तनुयात् / तन्वीत / तनिषीष्ट / अतो हलादेरिति वृद्धिविकल्पं मत्वा आह / अतनीत्-अतानीदिति // अतनिष्टाम् / अतनिषुः / अतनीः। अतनिष्टम् / अतनिष्ट / अतनिषम् / अतनिष्व / अतनिष्म / वृद्धिपक्षे अतानिष्टामित्यादि / अतनिष्यत् / लुङः प्रथमैकवचने मध्यमपुरुषैकवचने च विशेषमाह / तनादिभ्यस्तथासोः॥ ‘गातिस्था' इत्यतस्सिच इति‘ण्यक्षत्रियार्ष' इत्यतोलुङीति 'विभाषा प्राधेट्' इत्यतो वेति चानुवर्तते। तदाह / तनादेरित्यादिना ॥एकवचनतशब्दो गृह्यते इति // नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः / यूयमिति // लुङि मध्यमपुरुषबहुवचने सिचि वृद्धिविकल्पे सति अतनिष्ट, अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः / तदेवं प्रत्युदाहरणमुक्त्वा सूत्रस्योदाहरणं वक्ष्यन् प्रक्रियां दर्शयति / अनुदात्तोपदेशेत्यनुनासिकलोपः। तङीति // तङि प्रथमैकवचने तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकि 'अनुदात्तोपदेश' इति नकारस्य लोप इत्यर्थः। तदाह / अतत For Private And Personal Use Only