________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 271 2546 / अञ्जेः सिचि / (7-2-71) अजे: सिचो नित्यमिट् स्यात् / आजीत् / तञ्चू 1460 सङ्कोचने / तला-तञ्चिता। ओ विजी 1461 भयचलनयोः / विनक्ति / वितः / 'विज इट' (सू 2536) इति डिन्त्वम् / विविजिथ / विजिता / अविनक् / अविजीत् / वृजी 1462 वर्जने / वृणक्ति। वर्जिता / पृची 1463 सम्पर्के / पृणक्ति / पपर्च। इति तिङन्तरुधादिप्रकरणम् / नोपधः। कृतपरसवर्णनिर्देशः। ऊदित्त्वाद्वेट् / अनक्तीति // नमि कृते परसवर्णस्यासिद्ध त्वात् 'नान्न लोपः' इति नकारलोपे जस्य कुत्वेन गः तस्य चर्बेन कः इति भावः / अतः इति // नलोपे अल्लोपे जस्य कुत्वेन ग: गस्य चर्वेन कः श्नमो नस्य परसवर्णो ङ इति भावः / अञ्जन्तीति // नलोपालोपौ / नमो नस्य परसवर्णो अ इति भावः / अनङ्क्षि / अथः / अनज्मि / अज्वः / अङ्ग्धीति // हौ श्रमि धिभावे नलोपालोपौ / जस्य कुत्वेन गकारः नस्य परसवर्णो डकार इति भावः / अनजानीति // श्नानलोपः / आटः पित्त्वादल्लोपो न / लड्याह / आनगिति // आङ्क्ताम् / आजन् / अङ्ग्यात् / अज्यात् / अञ्जेस्सिचि // 'इडत्यति' इत्यतः इडित्यनुवर्तते / ऊदित्त्वादेव सिद्धे नित्यार्थमिदम् / तदाह / अञ्जरित्यादिना // तञ्चू सङ्कोचने / नोपधः कृतपरसवर्णनिर्देशः / अङ्ग्वद्रूपाणि / यथायोग्यमूह्यानि / ओ विजीति // ओकार इत् / अनिट्सु इरितो ग्रहणादयं सेट् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां श्नम्विकरणं समाप्तम् / For Private And Personal Use Only