________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [रुधादि 2545 / तृणह इम् / (7-3-92) तृहः अमि कृते इमागम: स्याद्धलादौ पिति / तृणेढि / तृण्ढः / ततर्ह / तर्हिता / अतृणेट् / हिनस्ति / जिहिंस। हिंसिता / उन्दी 1458 क्लेदने / उनत्ति / उन्तः / उन्दन्ति / उन्दाञ्चकार / औनत् / औन्ताम् / औन्दन् / औनः-औनत् / औनदम् / अङ्घ 1459 व्यक्तिमर्षणकान्तिगतिषु / अनक्ति / अतः / अञ्जन्ति / आनञ्ज / आनजिथ-आनळ्थ / अङ्का / अजिता / अङ्ग्धि / अनजानि / आनक् / सेट् / श्नमि कृते णत्वे तृणह ति इति स्थिते। तृणह इम् // तृणह इति षष्ठी। कृतनमः तृहधातोर्निर्देशः / ‘नाभ्यस्तस्य' इत्यतः पितीति 'उतो वृद्धिः' इत्यतः हलीति चानुवर्तते / फलितमाह / तृहः श्नमि कृते इति // मित्त्वादचः परः। श्रमि कृते इत्यनुक्ती तु येन नाप्राप्तिन्यायेन इमागमेन श्नम् बाधेत। “सत्यपि सम्भवे बाधनम्भवति" इति न्यायात् / अन्यथा “ब्राह्मणेभ्यो दधि दीयताम् / तक्रं कौण्डिन्याय” इत्यत्र तक्रेण दधि न बाध्येत / श्नमा शपच न बाध्येत / देशभेदेन उभयसम्भवादिति भावः / तृणेढीति // तृणह् ति इति स्थिते इमागमे आद्गुणे तृणे ह् ति इति स्थिते / ढत्वधत्वष्टुत्वढलोपा इति भावः / तृण्ढः इति // तसि नमि कृते तृणह् तस् इति स्थिते तसः अपित्त्यादिमागमाभावे नसोः' इत्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः। तूंहन्ति / तृणेक्षि / तृण्ढः / तृण्ढ / तृणेमि / दृह्वः / तृह्मः / ततहेति // ततृहतुः / तर्हिथ / ततृहिव / तर्हितेति // सेडिति भावः। तर्हिध्यति / तृणेढु-तृण्डात् / तृण्डाम् / तूंहन्तु / तृण्डि-तृण्ड्ढि / तृण्डात् / तृण्डम् / तृण्ड / तृणहानि / तृणहाव / तृणहाम / अतृणेडिति // लङस्तिपि श्रमि इम् हल्ङयादिलोपः ढत्वजश्त्वे इति भावः / अतृण्ढाम् / अतृहन् / अतृणेट / अतृ. ण्ढम् / अतृण्ढ / अतृणहम् / अतृह / अतृह्म / दृह्यात् / तृह्यात् / अतहीत् / अतर्हिष्यत् / हिसिधातोरुदाहरति / हिनस्तीति // इह श्रमि इदित्त्वान्नुमि च कृते 'श्नान लोपः' इति नुमो लोप इति भावः / हिंस्तः। हिंसन्ति / हिनस्सि / हिंस्थः / हिंस्थ / हिनस्मि / हिंस्वः / हिंस्मः / जिहिंसेति // किति इदित्त्वानलोपो न / जिहिंसतुः / जिहिसिथ / हिंसितेति // सेडिति भावः। हिंसिष्यति / हिनस्तु / हिंस्ताम् / हौ नमि नुमि कृते ‘श्नानलोपः' इति नुमो लोपे हेरपित्त्वेन डित्त्वात् 'नसोः' इत्यल्लोपे 'धि च' इति सलोपे, हिन्धि इति रूपम्। हिंस्तात्। हिनसानि। अहिनत् / अहिंस्ताम् / अहिंसन् / सिपि रा / अहिन:-अहिनत् / अहिं. स्तम् / अहिनसम् / अहिंस्व / हिंस्यात् / हिंस्याताम् / आशालिडि नमभावान्नुमेव / इदित्त्वान्नलोपो न / हिंस्यादित्येव / हिंस्यास्ताम् / अहिंसीत् / अहिंसिष्यत् / उन्दी क्लेदने / उन्दन्तीति // उनत्सि / उन्थः / उनभि / उन्दुः / उन्दामिति // इजादेश्चेत्याम् / उन्दिता / उन्दिष्यति / उनत्तु-उन्तात् / उन्धि / उनदानि / लङ्याह / औनदिति // औन्ताम् / औन्दन् / औनः-औनत् / औनदम् / औन्द्र / उन्द्यात् / उद्यात् / अञ्जूधातुः For Private And Personal Use Only