SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 269 प्रकरणम् बालमनोरमा / 269 खिन्ते / खेत्ता / विद 1451 विचारणे / विन्ते / वेत्ता / ____ अथ परस्मैपदिनः / शिष्ल 1452 विशेषणे / शिनष्टि / शिष्टः / शिंषन्ति / शिशेषिथ / शेष्टा / शेक्ष्यति। हेधिः / जश्त्वम् / ष्टुत्वं 'झरो झरि-' (सू 71) इति वा डलोपः / अनुस्वारपरसवर्णो शिण्ढि-शिण्ड्डि / शिनषाणि / अशिनट् / लदित्त्वादङ् / अशिषत् / पिल. 1453 संचूर्णने / शिषिवत् / पिनष्टि / भञ्जो 1454 आमर्दने / भनक्ति / बभजिथ / बभक्थ / भता / भुज 1455 पालनाभ्यवहारयोः / भुनक्ति / भोक्ता / भोक्ष्यति / अभुनक् / तृह 1456 हिसि 1457 हिंसायाम् / लोप इत्यावश्यकम् / आटः पित्त्वेन ङित्त्वाभावात् 'अनिदिताम्' इत्यस्याप्रवृत्तेः। इनधावहै / लड्याह् / ऐन्धेति / ऐन्धाः इति // ' झषस्तथोः' इति थस्य धः / इन्धीत / लुडि ऐन्धिष्ट / शिष्ल विशेषणे / अनिट् / शिशेषिथेति // अजन्ताकारवत्त्वाभावात् कादिनियमानित्यमिट् / शि न ष् हि इति स्थिते अल्लोपे शिन् ष् हि इति स्थिते आह / हेर्धिरिति // शिन् ष् धि इति स्थिते आह / जश्त्वमिति // ‘झलां जश झशि' इति षस्य ड इति भावः / टुत्वमिति // धस्य ढ इति भावः / यद्यपि जश्त्वस्यासिद्धत्वात्ततः प्रागेव टुत्वस्य उपन्यासो युक्तः / तथापि जश्त्वं श्रुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं क्रमस्तु न विवक्षितः / झरः इति // जशत्वसम्पन्नस्य डस्य लोपविकल्प इत्यर्थः / अनुस्वारपरसव. र्णाविति // नकारस्य 'नश्च' इत्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः / 'न पदान्त' इति निषेधान्नाल्लोपः स्थानिवत् / ढस्य लोपपक्षे उदाहरति / शिण्ढीति // ढस्य लोपाभावे उदाहरति / शिण्ड्ढीति // वस्तुतस्तु सानुस्वार एव पाठ उचितः 'दीर्घादाचार्याणाम्' इत्युत्तरं 'अनुस्वारस्य ययि परसवर्णः' ‘वा पदान्तस्य' 'तोर्लि' 'उदः स्थास्तम्भ्वोः पूर्वस्य' झयो होऽन्यतरस्याम् / ‘शश्छोटि' इति षट्सूत्रपाठोत्तरं 'झलाञ्जश्झाशि' 'अभ्यासे चर्च' 'खरि च' ‘वावसाने' 'अणोऽप्रगृह्यस्यानुनासिकः' इति पञ्चसूत्रपाठ इति भाष्यसम्मताष्टाध्यायीपाठे परसवर्णदृष्ट्या 'झलाजशझशि' इत्यस्य 'झरो झरि' इत्यस्य चासिद्धत्वेन ययपरत्वाभावे परसवर्णाप्राप्ने. रिति शब्देन्दुशेखरे स्थितम् / शिष्टात् / शिष्टम् / शिष्ट / शिनषाणीति // आटः पित्त्वेन डित्त्वाभावात् ‘श्नसोः' इत्यल्लोपो नेति भावः / अशिनडिति // लङस्तिपो हल्ड्यादिलोपे षस्य जश्त्वमिति भावः / अशिष्टाम् / अशिंषन् / अशिनट् / अशिंष्टम् / अशिष्ट / अशिनषम् / अशिंष्व / अशिष्म / भजो आमर्दने / भनक्तीति // श्नमि भ न न् ज् ति इति स्थिते ‘श्नान्न लोपः' इति नलोप इति भावः / भक्तः / भजन्तीत्यायूह्यम् / भारद्वाजनियमात्थलि वेडिति मत्वा आह / बभञ्जिथ-बभक्थेति॥भतेति // अनिडिति भावः / भुज पालनेति // 'भुजोऽनवने' इति तङ् वक्ष्यते / भुङ्क्ते / भुञ्जाते इत्यादि / तृह, हिसि, हिंसायाम् / ऋदुपधः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy