________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 सिद्धान्तकौमुदीसहिता [रुधादि विदारणे / भिनत्ति / भिन्ते / भेत्ता। भेत्स्यति / अभिनत्-अभिनः / अभिनदम् / अभिन्त / अभिदत्--अभैत्सीत् / अभित्त / छिदिर 1441 द्वैधीकरणे / अच्छिदत्-अच्छेत्सीत् / अच्छित्त / रिचिर् 1442 विरेचने / रिणक्ति / रिले / रिरेच / रिरिचे / रेक्ता / अरिणक् / अरिचत्-अरैक्षीत् / अरिक्त / विचिर् 1443 पृथग्भावे / विनक्ति। विते / क्षुदिर् 1444 सम्पेषणे / क्षुणत्ति / क्षन्ते / क्षोत्ता / अक्षुदत्--अक्षौत्सीत् / अक्षुत्त / युजिर् 1445 योगे / योक्ता / उ थैदिर् 1446 दीप्तिदेवनयोः / कृणत्ति / छन्ते / चच्छर्द। सेऽसिचि-' (सू 2506) इति वेट् / चच्छृदिषे--चच्छृत्से / छर्दिता / छर्दिष्यति--छय॑ति / अच्छृदत्-अच्छदित् / अच्छर्दिष्ट / उ तृदिर् 1447 हिंसानादरयोः / तृणत्तीत्यादि / कृती 1448 वेष्टने / परस्मैपदी / कृणत्ति / आर्धधातुके तौदादिकवत् / मि इन्धी 1449 दीप्तौ / त्रय आत्मनेपदिनः / 2544 / श्नान्न लोपः / (6-4-23) नमः परस्य नस्य लोप: स्यात् / असोरल्लोप: / (सू 2469) / इन्धे / इन्त्से / इन्धिता / इनधै / ऐन्ध / ऐन्धाः / खिद 1450 दैन्ये / 'झलो झलि' इति सिज्लोपः / भिनत्तीति॥भिन्तः। भिन्दन्ति। भिनत्सि / भिन्थः / भिनद्मि। भिन्दुः / भिन्यः / भिन्ते इति // भिन्दाते / भिन्दते। भिन्त्से / भिन्दाथे। भिन्ध्वे / भिन्दे / भिन्द्वहे / बिभेद / बिभेदिथ। बिभिदिव / बिभिदे / बिभिदिषे / अभिन्तेति // लङि तङि रूपम् / अभिनत्-अभिनः इति // ‘दश्च' इति रुर्वेति भावः / लुङः परस्मैपदे आह / अभिदत्-अभैत्सीदिति // इरित्त्वादङ् वेति भावः / लुङि तङ्याह / अभित्तेति // ‘झलो झलि' इति सिज्लोपः / अभित्सातामित्यादि / उ छुदिरिति // उकार इत् / 'उदितो वा' इति त्वायामिड्किल्पार्थः / जि इन्धी दीप्ती / ईदित्त्वं ‘वीदितः' इत्येतदर्थम् / श्रमि कृते इन न् ध् ते इति स्थिते / नान्न लोपः॥ श्नम्प्रत्ययैकदेशस्य श्न इत्यस्य नादिति पञ्चमी / नेति लुप्तषष्ठीकम् / तदाह / श्नमः परस्य नस्येति // नकारस्येत्यर्थः / अकार उच्चारणार्थः / तथाच इन ध् ते इति स्थिते आह / श्नसोरल्लोपः इति // तथाच इन्ध् ते इति स्थिते ‘झषस्तथोः' इति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह / इन्धे इति // यद्यपि 'अनिदिताम् ' इत्येवान नलोप: सिद्ध्यति / तथापि अनक्ति इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तमिति भावः / इन्धते। इन्ध्वे / इन्धाम् / इन्त्स्व / इन्ध्वम् / इनधै इति // नमि उत्तमस्य इटः एत्वे आटि वृद्धी इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाभावात् 'नसोरल्लोपः' इत्यभावे रूपमिति भावः / अत्र नलोपार्थमपि श्नान्न For Private And Personal Use Only