________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 श्रीरस्तु। // अथ तिङन्तरुधादिप्रकरणम् // रुधिर् 1439 आवरणे / नव स्वरितेतः इरितश्च / 2543 / रुधादिभ्यः श्नम् / (3-1-78) शपोऽपवादः / मित्त्वादन्त्यादचः परः / नित्यत्वाद्गुणं बाधते / रुणद्धि / 'श्रसोरल्लोपः' (सू 2469) / णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः / तस्यासिद्धत्वाण्णत्वं न / 'न पदान्त-' (सू 51) इति सूत्रेणानुस्वारपरसवर्णयोरलोपो न स्थानिवत् / रुन्धः / रुन्धन्ति / रुन्धे / रोद्धा / रोत्स्यति / रोत्स्यते।रुणद्ध / रुन्धात्। रुन्धि। रुणधानि। रुणधै। अरुणत्। अरुन्धाम्। अरुणत्-अरुणः / अरुणधम् / अरुधत्--अरौत्सीत् / अरुद्ध / भिदिर् 1440 अथ श्नविकरणा धातवो निरूप्यन्ते। रुधिरित्यादिना / रुधादिभ्यः श्नम् // कर्बर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययस्यात् स्वार्थ इत्यर्थः / तदाह / शपोऽपवादः इति // श्रमि शंमावितौ / मित्त्वस्य फलमाह / मित्त्वादन्त्यादचः परः इति // प्रत्यय. त्वात् शकारस्येत्संज्ञा / शकारनिर्देशस्य 'श्नसोरल्लोपः' 'श्नान लोपः' इत्यत्र विशेषणार्थः। नतु सार्वधातुकसज्ञार्थः। फलाभावात् / नच 'सार्वधातुकमपित्' इति कित्त्वे गुणनिषेधः फलमिति शङ्कयम् / नमः पूर्वस्य इगन्तस्य अङ्गत्वाभावादेव गुणाप्रसक्तेः / ननु नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् नमि रोणत्सि इति स्यादित्यत आह / नित्यत्वाद्गुणं बाधते इति // कृते अकृते च गुणे प्रवृत्तेः श्नम् नित्यः / तस्मिन् सति लघूपधत्वाभावान गुण इति भावः / रुणद्धीति // रुनध् ति इति स्थिते 'झषस्तथोः' इति धत्वे णत्वमिति भावः / रुनध् तस् इति स्थिते प्रक्रियां दर्शयति / श्रसोरल्लोपः इति // क्ङिति सार्वधातुके तद्विधेरिति भावः। रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्कय आह / णत्वस्यासिद्धत्वादिति // ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह / तस्यासिद्धत्वादिति // परसवर्णसम्पन्ननस्येत्यर्थः / नन्विह अल्लोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह / न पदा न्तेति / रुन्धः इति // 'झषस्तथोः' इति धः / रुन्धन्तीति // रुणत्सि / रुन्धः / रुन्ध / रुणध्मि / रुन्ध्वः / रुन्ध्मः / रुन्धे इति || रुन्धाते / रुन्धते / रुन्त्से / रुन्धाथे। रुन् / रुन्धे / रुन्ध्वहे / रुन्धमहे / रुरोध / रुरोधिथ / अरुणदिति // लडि हल्ल्यादिना तिपो लोपः / धस्य चर्वविकल्पः / सिपि तु हल्ङयादिना लुप्ते 'दश्च' इति रुत्वविकल्पं मत्वा आह / अरुणत-अरुणः इति // सन्ध्यात / रुन्धीत। रुत्सीष्ट। इरित्त्वादडिकल्पं मत्वा आह। अरुध त्-अरौत्सीदिति // अङभावे सिचि हलन्तलक्षणा वृद्धिः / लुडस्तड्याह / अरुद्धेति // For Private And Personal Use Only