________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 सिद्धान्तकौमुदीसहिता अथ षट् स्वरितेत: / मिल 1430 सङ्गमे / 'मिल संश्लेषणे' इति पठितस्य पुनः पाठः कर्मभिप्राये तङर्थः / मिलति। मिलते / मिमेल। मिमिले / मुच्ल. 1431 मोक्षणे / 2542 / शे मुचादीनाम् / (7-1-59) नुम् स्यात् / मुञ्चति / मुञ्चते / मोक्ता / मुच्यात् / मुक्षीष्ट / अमुचत् / अमुक्त / अमुक्षाताम् / लुप्ल 1432 छेदने / लुम्पति / लुम्पते / अलुपत् / अलुप्त / विद्ल 1433 लाभे / विन्दति / विन्दते / विवेद / विविदे / व्याघ्रभूत्यादिमते सेटकोऽयम् / वेदिता / भाष्यादिमतेऽनिटकः / वेत्ता / परिवेत्ता / परिर्वर्जने / ज्येष्ठं परित्यज्य दारानग्नीश्च लब्धवानित्यर्थः / तृन्तृचौ / लिप 1434 उपदेहे / उपदेहो वृद्धिः / लिम्पति / लिम्पते / लेता / ‘लिपिसिचि-' (सू 2418) इत्यङ् / तङि तु वा / अलिपत् / अलिपत-अलिप्त / षिच 1435 क्षरणे / सिञ्चति / सिञ्चते / असिचत् / असिचत-असिक्त / अभिषिञ्चति / अभ्यषिञ्चत् / अभिषिच / ___ अथ त्रयः परस्मैपदिनः / कृती 1436 छेदने / कृन्तति / चकर्थ / कर्तिता / कतिष्यति-कर्त्यति / अकीत् / खिद 1437 परिखाते / खिन्दति / चिखेद / खेत्ता / अयं दैन्ये दिवादौ रुधादौ च / पिशि 1438 अवयवे / पिंशति / पेशिता / अयं दीपनायामपि / 'त्वष्टा रूपाणि पिंशतु' वृत् / मुचादयस्तुदायश्च / / इति तिङन्ततुदादिप्रकरणम् / नास्तीति // शदेर्लटश्शानजेव नतु शत्रादेश इत्यर्थः / कुत इत्यत आह / शदेश्शितः इती. ति // मिल सङ्गमे / पठितस्येति // अस्मिन्नेव तुदादिगणे परस्मैपदिषु पठितस्येत्यर्थः / तर्थः इति // पूवत्र पाठस्तु कर्बभिप्रायेऽपि परस्मैपदार्थ इत्यर्थः / 'मुच्ल मोक्षणे' / शे मुचादीनाम् // नुम् स्यादिति // शेषपूरणम् / 'इदितो नुम्' इत्यतस्तदनुवृत्तेरिति भावः / मुक्षीष्टेति // ‘लिङ्सिचौ' इति कित्त्वान्न गुण इति भावः / अमुचदिति // लदित्त्वादङिति भावः / लुङि तङि आह / अमुक्तेति // 'झलो झलि' इति सिज्लोप इति भावः / लिप उपदेहे। तङितु वेति // 'आत्मनेपदेष्वन्यतरस्याम्' इत्यनेनेति शेषः। 'षिच क्षरणे' / अभिषिञ्चतीति // 'उपसर्गात्सुनोति' इति षः। अभ्यषिञ्चदिति // 'प्राक्सितादब्यवायेऽपि' इति षत्वम्। अभिषिषेचेति // 'स्थादिष्यभ्यासेन' इति षः / कृती छेदने इति // ईदित्त्वं श्वीदितः' इत्येतदर्थम् / 'सेऽसिचि' इति वेडिति मत्वा आह। कर्तिष्यति-कर्व्यतीति / पिशि अवयवे इति // अवयवक्रियायामित्यर्थः / रूपाणि पिंशत्विति // प्रकाशयत्वित्यर्थः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां शविकरणं समाप्तम् / For Private And Personal Use Only