________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 265 मङ्का / मङ्यति / अमावीत् / अमाताम् / अमाक्षुः / रुजो 1417 भङ्गे / रोक्ता / रोक्ष्यति / अरौक्षीत् / अरौक्ताम् / भुजो 1418 कौटिल्ये / रुजिवत् / छुप 1419 स्पर्शे / छोप्ता / अच्छौप्सीत् / रुश 1420 रिश 1421 हिंसायाम् / तालव्यान्तौ / रोष्टा / रोक्ष्यति / रेष्टा / रेक्ष्यति / लिश 1422 गतौ / अलिक्षत् / स्पृश 1423 संस्पर्शने / स्प्रष्टा-स्पष्टी / स्प्रक्ष्यति-स्प यति / अस्पाक्षीत्-अस्पार्भात-अस्पृक्षत् / विच्छ 1424 गतौ / गुपूधूप-' (सू 2303) इत्यायः / आर्धधातुके वा। विच्छायति / विच्छायाञ्चकारविविच्छ / विश 1425 प्रवेशने / विशति / वेष्टा / मृश 1426 आमर्शने / आमर्शनं स्पर्शः / अम्राक्षीत्-अमाक्षीत्-अमृक्षत् / णुद 1427 प्रेरणे / कत्रभिप्रायेऽपि फले परस्मैपदार्थः पुन: पाठः / षदल 1428 विशरणगत्यवसादनेषु / ‘सीदति' इत्यादि भौवादिकवत् / इह पाठो नुम्विकल्पार्थः / सीदतीसीदन्ती / ज्वलादौ पाठस्तु णार्थः / सादः / स्वरार्थश्च / शबनुदात्तः / शस्तूदात्तः / शदल 1429 शातने / स्वरार्थ एव पुनः पाठः। शता तु नास्ति / 'शदेः शितः' (सू 2362) इत्यात्मनेपदोक्तेः / सिद्ध्यति / तथापि अन्त्यात् पूर्वो नुमित्यस्य मग्न इत्यादौ नलोपः फलम् / अन्यथा उपधात्वाभावानस्य लोपो न स्यादिति भावः। एवं मधेति // मङ्क्षयति इत्यत्र तु सस्य षत्वं विशेषः / 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः / 'अनुदात्तस्य चर्दुपधस्य' इत्यम्विकल्पं मत्वा आह। स्प्रष्टा-स्पीति // णुद प्रेरणे / णोपदेशोऽयम् / 'विश प्रवेशने' इत्यारभ्य 'शद्ल शातने' इत्यन्ताः अनिटः। तत्र अदुपधस्य थलि वेट / अन्यस्य तु नित्यं नेट् / मृशेः 'अनुदात्तस्य च' इत्यम्बिकल्पः / तदाह / अम्राक्षीत्-अमाक्षीदिति // 'स्पृशमृश' इति सिज्वेति भावः / सिजभावे 'शलइगुपधात्' इति क्सं मत्वा आह / अमृक्षदिति॥ णुदधातुणोपदेशः। ननु तनादिगण एवास्मिन् स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह / कर्बभिप्रायेऽपीति // षद्लधातोर्वादौ पठितादेव सीदति इत्यादि सिद्धेः इह पाठो व्यर्थ इत्यत आह / इह पाठः इति // सीदन्ती इति शत्रन्तात् शविकरणात् डीपि 'आच्छीनद्योः' इति नुम् विकल्पार्थ इह पाठ इत्यर्थः / भ्वादावेव पाठे तु 'शाइयनोनित्यम्' इति नित्यो नुम स्यादिति भावः / तर्हि वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह / ज्वलादाविति // 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः / तदुदाहृत्य दर्शयति / सादः इति // उभयत्र पाठस्य फलान्तरमाह / स्वरार्थश्चेति // तदेव विश. दयति / शबनुदात्तः इति // 'अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः / शस्तूदात्तः इति // 'प्रत्यय आयुदात्तश्च' इत्यनेनेति भावः / ननु 'शद्ल शातने' इत्यस्य भ्वादौ पाठादेव सिद्धे इह पाठो व्यर्थ इत्यत आह / स्वरार्थ एवेति // प्रागुक्तपित्त्वापित्त्वकृतस्वरभेदार्थ एवे. त्यर्थः। ननु शत्रन्तात् डीपि उक्तरीत्या नुम्विकल्पार्थोऽपि कुतो न स्यादित्यत आह / शता तु 34 For Private And Personal Use Only