________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 सिद्धान्तकौमुदीसहिता तुदादि गिरते: रेफस्य लत्वं वा स्यादजादौ / गिरति-गिलति / जगारजगाल / नगरिथ-जगलिथ / गरिता-गलिता / दृङ् 1412 आदरे / आद्रियते / आद्रियेते / आदद्रे / अदद्रिषे / आदर्ता / आदरिष्यते / आदृषीष्ट / आदृत / आहषाताम् / धृङ् 1413 अवस्थाने / ध्रियते / ___ अथ परस्मैपदिनः षोडश / प्रच्छ 1414 जीप्सायाम् / पृच्छति / पप्रच्छ / पप्रच्छतुः / पप्रच्छिथ-पप्रष्ठ / प्रष्टा / प्रक्ष्यति / अप्राक्षीत् / वृत् / किरादयो वृत्ताः / सृज 1415 विसर्गे / 'विभाषा सृजिदृशोः' (सू 2404) / ससर्जिथ-सस्रष्ठ / स्रष्टा / स्रक्ष्यति / 'मृजिदृशोझल्यमकिति' (सू 2405) इत्यमागमः / सृजेत् / मृज्यात् / अस्राक्षीत् / टु मस्जो 1416 शुद्धौ / मजति / ममज / मस्जिनशोझलि' (सू 2517) इति नुम् / 'मस्जेरन्त्यात्पूर्वो नुम् वाच्यः (वा 321) / संयोगादिलोपः / ममक्थ / ममजिथ / प्रः इत्यनुवर्तते / 'कृपो रो लः' इत्यतः रो ल इति / तदाह / गिरतेरिति // अजादाविति // "धातोः कार्यमुच्यमानं तत्प्रत्यये भवति" इति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणातदादिविधिः / तेन गिरावित्यादौ नेति 'मृजेर्वृद्धिः' इति सूत्रभाष्ये स्पष्टम् / दृङ् आदरे इति // हस्वान्तो. ऽयम् / अनिट् / आद्रियते इति // रिङ् इयङ्। 'ऋद्धनोः स्ये' इति इटं मत्वा आह / आदरिष्यते इति / आदृषीष्टेति // 'उश्च' इति कित्त्वान्न गुणः / आतेति // 'इस्वादङ्गात्' इति सलोपः / प्रच्छ शीप्सायामिति // ज्ञातुमिच्छा झीप्सा / अनिडयम् / पृच्छतीति // शस्य डित्त्वात् 'अहिज्या' इति रेफस्य सम्प्रसारणं ऋकारः पूर्वरूपञ्चेति भावः / पप्रच्छतुरिति // संयोगात् परत्वेन कित्त्वाभावान सम्प्रसारणमिति भावः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / पप्रच्छिथ-पप्रष्ठेति // इडभावपक्षे त्रश्चादिना छस्य षः थस्य ष्टुत्वेन ठ इति भावः / पप्रच्छिव / प्रष्टेति // छस्य व्रश्चेति षः तकारस्य ष्टुत्वेन टः / नच षत्वस्यासिद्धत्वात् पूर्व तुकि ततः छस्य षत्वे टुत्वयोः प्रष्टेति स्यादिति वाच्यम् / अश्वेतिसूत्रे सतुक्कस्य छस्य ग्रहणात् / किरादयो वृत्ताः इति // नचैव सति 'किरश्च पञ्चभ्यः' इत्यत्र पश्चग्रहणं व्यर्थे / किरादीनाम्पञ्चत्वादिति वाच्यम् / तस्य ‘रुदादिभ्यस्सार्वधातुके' इत्युतरार्थत्वात् / सृज विसर्गे / अनिट् / सृजति / ससर्ज / ससृजतुः / अजन्ताकारवत्त्वाभावेऽपि 'विभाषा सृजिदृशोः' इति थलि वेट इति मत्वा आह / ससर्जिथ-सनष्ठेति // इडभावे 'वश्व' इति जस्य षः यस्य टुत्वेन ठः पित्त्वेन अकित्त्वात् ‘सृजिदृशोः' इत्यमागम इति भावः / ससृजिव / टु मस्जो शुद्धौ / मज्जतीति // सस्य श्चुत्वेन शः तस्य जश्त्वेन ज इति भावः / ममकथेति // मस्जेत्वेि हलादिशेषे ममस्ज् थ इति स्थिते 'स्कोः' इति सकारलोपे ममज् थ इति स्थिते जस्य कुत्वेन गकारे 'मस्ज्नशोः' इति नुमि तस्यानुस्वारे तस्य परसवर्णो डकारः गस्य चत्वेन कः इति बोध्यम् / यद्यपि अकारात् परत्र नुमि सत्यपि इदं For Private And Personal Use Only