________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 263 लुङ्लिङो: शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र / ङित्त्वं स्वरार्थम् / म्रियते / ममार / ममर्थ / मम्रिव / मर्तासि / मरिष्यति / मृषीष्ट / अमृत / अथ परस्मैपदिनः सप्त / रि 1405 पि 1406 गतौ / लघूपधगुणादन्तरङ्गत्वादियङ् / रियति / पियति / रेता / पेता / धि 1407 धारणे / क्षि 1408 निवासगत्योः / षू 1409 प्रेरणे / सुवति / सविता / कृ 1410 विक्षेपे। किरति / किरतः / चकार / चकरतुः / करिता-करीता / कीर्यात् / अकारीत् / 2539 / किरतौ लवने / (6-1-140) उपात्किरतेः सुडागम: स्याच्छेदेऽर्थे / उपस्किरति / 'अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम्' (वा 3699) / उपास्किरत् / उपचस्कार। 2540 / हिंसायां प्रतेश्च / (6-1-141) उपात्प्रतेश्च किरते: सुट् स्याद्धिंसायाम् / उपस्किरति / प्रतिस्किरति / गृ 1411 निगरणे / 2541 / अचि विभाषा / (8-2-21) प्रकृतिभूतादित्यद्ध्याहार्यम् / तदाह / लुलिङोरिति // तङ् स्यादिति // आत्मनेपदं स्यादित्यर्थः / म्रियमाणः इत्यत्र आनस्यापि इष्टत्वात् / ननु ङित्त्वादेव सिद्धे किमर्थमिदमित्याशय नियमार्थमित्याह / नान्यत्रेति // तर्हि डित्वं व्यर्थमित्यत आह / ङित्त्वं स्वराथेमिति // 'तास्यनुदात्तेन्डिददुपदेशाल्लसार्वधातुकमनुदात्तम्' इत्येतदर्थमित्यर्थः / म्रियते इति // शे कृते रिडियङाविति भावः। ऋदन्तत्वात् भारद्वाजमतेऽपि नेडित्याह / ममर्थेति / मनिवेति // क्रादिनियमादिट् / मर्ता / 'ऋद्धनोः स्ये' इति इटं मत्वा आह। मरिप्यतीति // रि पि गताविति // द्वाविमावनिटौ / ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्यत आह / अन्तरङ्गत्वादियङिति // कृ विक्षेपे इति // दीर्घान्तोऽयं सेट् / किरतीति // ‘ऋत इद्धातोः' इति इत्त्वं रपरत्वम् / चकरतुरिति // कित्त्वेऽपि 'ऋच्छत्यताम्' इति गुण इति भावः / 'वृतो वा' इति मत्वा आह। करिता-करीतेति // किरतौ लवने // उपादिति // 'उपात् प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः / सुडागमः इति // 'सुट् कात्पूर्वः' इत्यतस्तदनुवृत्तेरिति भावः / ‘अभ्यासव्यवायेऽपि' इति वार्तिकम् / 'सुट कात्पूर्वः' इत्यनुवृत्तिलभ्यम् / हिंसायां प्रतेश्च // चकारादुपादिति समुच्चीयते / तदाह / उपादिति / गृ निगरणे इति // निगरणं भक्षणम् / सेट् / अचि विभाषा // 'प्रो यङि' इत्यतः For Private And Personal Use Only