SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 सिद्धान्तकौमुदीसहिता [तुदादि उत्सर्गे / घुट 1386 प्रतिघाते / तुड 1387 तोडने / तोडनं भेदः / थुड 1388 स्थुड 1389 संवरणे / थुडति / तुथोड / तुस्थोड। 'खुड' 'छुड' इत्येके / स्फुर 1390 फुल 1391 सञ्चलने / 'स्फुर स्फुरणे। 'स्फुल सञ्चलने' इत्येके / 2537 / स्फुरतिस्फुलत्योर्निनिविभ्यः / (8-3-76) षत्वं वा स्यात् / निष्फुरति-निःस्फुरति / ‘स्फर' इत्यकारोपधं केचित्पठन्ति / पस्फार / 'स्फुड 1392 चुड 1393 त्रुड 1394 संवरणे' 'क्रुड 1395 भृड 1396 निमज्जने' इत्येके / 'गुरी 1697 उद्यमने' अनुदात्तत् / गुरते / जुगुरे / गुरिता / ‘णू 1398 स्तवने' / दीर्घान्तः / 'परिणूतगुणोदयः'। इतश्चत्वारः परस्मैपदिनः / नुवति / अनुवीत् / 'धू 1399 विधूनने' / धुवति / 'गु 1400 पुरीषोत्सर्गे'। जुगुविथ-जुगुथ / गुता / गुष्यति / अगुषीत् / ‘ह्रस्वादङ्गात्' (सू 2369) / अगुताम् / अगुषुः / '6 1401 गतिस्थैर्ययोः / 'ध्रुव' इति पाठान्तरम् / आद्यस्य ध्रुवतीत्यादि गुवतिवत् / द्वितीयस्तु सेट् / दुध्रुविथ / ध्रुविता / ध्रुविष्यति / ध्रुव्यात् / अध्रुवीत् / अध्रुविष्टाम् / 'कुङ् 1402 शब्दे' / दीर्घान्तः इति कैयटादयः / कुविता / अकुविष्ट / 'हस्वान्तः' इति न्यासकारः / कुता / अकुत / वृत् / कुटादयो वृत्ताः / 'पृङ् 1403 व्यायामे'। प्रायेण व्यापूर्वः / रिङ् / इयङ् / व्याप्रियते / व्यापप्रे / व्यापप्राते / व्यापरिष्यते / व्यापृत / व्यापृषाताम् / 'मृङ् 1404 प्राणत्यागे। 2538 / म्रियतेर्लुङ्लिङोश्च / (1-3-61) एवं अस्तााम् / अता[म् / स्फुर स्फुरणे / स्फुरतिस्फुलत्योः // मूर्द्धन्य इत्यधिकृतम् / 'सिवादीनां वा' इत्यतो वेत्यनुवर्तते / तदाह / षत्वं वा स्यादिति // शेषपूरणम् / णू स्तवने इति। णोपदेशः। परिणूतेति // 'श्रयुकः किति' इति नेट् / कुङ् शब्दे। दीर्घान्तः इति // ततश्चायं सेट् / पृङ् व्यायामे इति // ह्रस्वान्तोऽयमनिट् / 'ऋद्धनोः स्ये' इति इटं मत्वा आह / व्यापरिष्यते इति // मृधातुरनिट् / म्रियतेः // 'अनुदात्तडितः' इत्यतः आत्मनेपदमित्यनुवर्तते / चकारेण 'शदेशितः' इत्यतः शित इत्यनुकृष्यते / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy