________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 261 क्षुर 1345 विलेखने / घुर 1346 भीमार्थशब्दयोः / पुर 1347 अप्रगमने / वृहू 1348 उद्यमने / दन्त्योष्ठयादिः / पवर्गादिरित्यन्ये / तृहू 1349 / स्तृहू 1350 तूंहू 1351 हिंसाः / तृहति / ततह / स्तृहति / तस्तर्ह / तर्हिता-ता / स्तर्हिता-स्ता / अतुंहीत्--अताीत् / अतााम् / इषु 1352 इच्छायाम् / ‘इपुगमि-' (सू 2400) इति छः / इच्छति / एषिता-एष्टा / एषिष्यति / इष्यात् / ऐषीत् / मिष 1353 स्पर्धायाम् / मिषति / मेषिता / किल 2354 श्वैत्यक्रीडनयोः / तिल 1355 स्नेहे / चिल 1356 वसने / चल 1357 विलसने / इल 1358 स्वप्नक्षेपणयोः / विल 1359 संवरणे / दन्त्योष्ठयादिः / बिल 1360 भेदने / ओष्ठयादिः / णिल 1361 गहने / हिल 1362 भावकरणे / शिल 1363 षिल 1364 उञ्छे / मिल 1365 श्लेषणे / लिख 1366 अक्षरविन्यासे / लिलेख / कुट 1367 कौटिल्ये / 'गाङ्कुटादिभ्यः--' (सू 2461) इति ङित्त्वं / चुकुटिथ / अणित इति किम्। चुकोट / कुटिता / पुट 1368 संश्लेषणे / कुच 1369 सङ्कोचने / गुज 1370 शब्दे / गुड 1371 रक्षायाम् / डिप 1372 क्षेपे / छुर 1373 छेदने / 'न भकुर्छराम्' (सू 1329) इति न दीर्घः / छुर्यात् / स्फुट 1374 विकसने / स्फुटति / पुस्फोट / मुट 1375 आक्षेपमर्दनयोः / त्रुट 1376 छेदने / 'वा भ्राश-' (सू 2321) इति श्यन्वा / त्रुट्यति-त्रुटति / तुत्रोट / त्रुटिता / तुट 1377 कलहकर्मणि / तुटति / तुतोट / तुटिता / चुट 1378 छुट 1379 छेदने / जुट 1380 बन्धने / कड 1381 मदे / लुट 1382 संश्लेषणे / कृड 1383 घनत्वे / घनत्वं सान्द्रता / चकर्ड / कृडिता / कुड 1384 बाल्ये / पुड 1385 विस्रंसयेदित्यर्थः / उपसर्गवशात् " यजमानो मेखलां विचूतते” इत्यापस्तम्बसूत्रे तु तङ् आर्षः / षुधातुष्योपदेशः / कुर शब्दे / करोतेरेवेति व्याख्यानमेवात्र शरणम् / वृहूधातुः ऋदुपधः / ऊदित्त्वाद्वेट्कः / पवर्गादिरिति // पवर्गतृतीयादिरित्यर्थः / तृह स्तृहू तूंहू इति // त्रयोऽपि ऋकारवन्तः। तृतीयोऽनुस्वारवान् / ऊदित्त्वाद्वेट् / तति // तृहेस्तासि ढत्वधत्वष्टुत्वढलोपाः / एवं स्तर्दा / तृण्ढा / अतीत्-अताक्षीत् / अस्तहत्-िअस्ताक्षीत् / इति सिद्धवत्कृत्य आह / अतुंहीत्-अताक्षीदिति // तूंहेरिडभावपक्षे हलन्तलक्षणयुद्धौ रपरत्वम्। हस्य ढः ढस्य कः षत्वं / अनुस्वारस्य परसवर्णो डकार इति भावः / अतार्दामिति // तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढलोपा इति भावः। For Private And Personal Use Only