________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [तुदादि आद्यः प्रथमान्त: / द्वितीयो द्वितीयान्तः / द्वावपि द्वितीयान्तावित्यन्ये / तृपति / ततर्प / तर्पिता / 'स्पृशमृश-' इति सिज्विकल्पः पौषादिकस्यैव / अङपवादत्वात् / तेनाव नित्यं सिच् / अतीत् / तृम्फति / शस्य ङित्त्वात् 'अनिदिताम्-' (सू 415) इति नलोपे 'शे तृम्फादीनां नुम् वाच्यः' (वा 4323) आदिशब्दः प्रकारे / तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः / तृम्फन्ति / ततृम्फ / तृफ्यात् / तुप 1310 तुम्प 1311 तुफ 1312 तुम्फ 1313 हिंसायाम् / तुपति / तुम्पति / तुफति / तुम्फति / हप 1314 दुम्फ 1315 उत्क्लेशे / प्रथमः प्रथमान्तः / द्वितीयो द्वितायान्तः / प्रथमो द्वितीयान्त इत्येके / हपति / दृफति / हम्फति / ऋफ 1316 ऋम्फ 1317 हिंसायाम् / ऋफति / आनर्फ / ऋम्फति / ऋम्फाञ्चकार / गुफ 1318 गुम्फ 1319 ग्रन्थे / गुफति / जुगोफ / गुम्फति / जुगुम्फ / उभ 1320 उम्भ 1321 पूरणे / उभति / उवोभ / उम्भति / 'उम्भाश्चकार' / शुभ 1322 शुम्भ 1323 शोभार्थे / शुभति / शुम्भति / दुभी 1324 ग्रन्थे / हमति / चती 1325 हिंसाश्रन्थनयोः / चर्तिता / ‘सेऽसिचि-' (सू 2506) इति वेद / चर्तिष्यति-चय॑ति / अचर्तीत् / विध 1326 विधाने / विधति / वेधिता / जुड 1327 गतौ / तवर्गपश्चमान्त इत्येके / जुडति / 'मरुतो जुनन्ति' मृड 1328 सुखने / मृडति / मर्डिता / पृड 1329 च / पृडति / पृण 1330 प्रीणने / पृणति / पपर्ण / वृण 1331 च / वृणति / मृण 1332 हिंसायाम् / तुण 1333 कौटिल्ये / तुतोण / पुण 1334 कर्मणि शुभे / पुणति / मुण 1335 प्रतिज्ञाने / कुण 1336 शब्दोपकरणयोः / शुन 1337 गतौ / द्रुण 1338 हिंसागतिकौटिल्येषु / घुण 4339 घूर्ण 1340 भ्रमणे / पुर 1341 ऐश्वर्यदीप्त्योः / सुरति / सुषोर / आशिषि सूर्यात् / कुर 1342 शब्दे / कुरति / कुर्यात् / अत्र 'न भकुर्छराम्' (सू 1629) इति निषेधो न / करोतेरेव तत्र ग्रहणादित्याहुः / खुर 1343 छेदने / मुर 1344 संवेष्टने / शिशुमिव मतिभिः रिहन्ति हिंसन्ति इत्यर्थः / तृपधातुश्श्यन्विकरण एवानिट् / अङपवादत्वादिति // अपवादस्य उत्सर्गव्याप्यत्वादिति भावः / वृती हिंसाश्रन्थनयोरिति // श्रन्थनं विख्सनम् / घृततीत्यादि सुगमम् / “अथास्य योकं वितेत् " इत्याश्वलायनः / HEATRE For Private And Personal Use Only