________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 259 व्यच 1294 व्याजीकरणे / विचति / विव्याच / विविचतुः / व्यचिता / व्यचिष्यति / विच्यात् / अव्याचीत्-अव्यचीत् / 'व्यचेः कुटादित्वमनसि' (वा 3456) इति तु नेह प्रवर्तते / 'अनसि' इति पर्युदासेन कृन्मात्रविषयत्वात् / उछि 1295 उञ्छे / उञ्छति / उछी 1296 विवासे / उच्छति / ऋच्छ 1297 गतीन्द्रियप्रलयमूर्तिभावेषु / 'ऋच्छत्य॒ताम्' (सू 2383) इति गुण: / द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् / आनर्छ / आनर्छतुः / ऋच्छिता / मिच्छ 1298 उत्क्लेशे / उत्क्लेश: पीडा / मिमिच्छ / अमिच्छीत् / जर्ज 1299 चर्च 1300 झझ 1301 परिभाषणभर्त्सनयोः / त्वच 1302 संवरणे / तत्वाच / ऋच 1303 स्तुतौ / आनर्च / उब्ज 1304 आर्जवे / उज्झ 1305 उत्सर्गे / लुभ 1306 विमोहने / विमोहनमाकुलीकरणम् / लुभति / लोभिता-लोब्धा / लोभिष्यति / रिफ 1307 कत्थनयुद्धनिन्दाहिंसादानेषु / रिफति / रिरेफ। 'रिह' इत्येके / 'शिशुं न विप्रा मतिभी रिहन्ति' / तृप 1308 तृम्फ 1309 तृप्तौ / अवाक्षीदिति // अवश्च् सीत् इति स्थिते हलन्तलक्षणा वृद्धिः। श्चुत्वस्यासिद्धत्वात् 'स्कोः' इति सलोपः। 'वश्च' इति चस्य षः तस्य षढोः इति कः सस्य ष इति भावः। “नकारजावनुस्वारपञ्चमौ झलि धातुषु / सकारजश्शकारश्चेत् षाट्टवर्गस्तवर्गजः” इत्याहुः / व्यच व्याजीकरणे / सेट् / शे 'ग्रहिज्या' इति सम्प्रसारणं मत्वा आह। विचतीति // विव्याचेति // 'लिट्यभ्यासस्य' इत्यभ्यासयकारस्य सम्प्रसारणम् / 'न सम्प्रसारणे' इति न वकारस्य / विविचतुरिति / कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणे कृते द्वित्वादीति भावः / विव्यचिथ। विव्यचिव / विच्यादिति // आशीलिडि कित्त्वाद्यकारस्य सम्प्रसारणम् / अतो हलादेः' इति वृद्धिविकल्पं मत्वा आह / अव्याचीत्-अव्यचीदिति // ननु 'व्यः कुटादित्वमनसि' इति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यति, इत्यादावपि 'गाङ्कुटादिभ्यः' इति ङित्त्वात् सम्प्रसारणं स्यादित्यत आह / व्यचेरिति // कृन्मातेति // अवधारणे मात्रशब्दः / 'उछि उञ्छे' 'उछी विवासे' इति भ्वादी पठितौ / इह तयोः पाठस्तु शविकरणार्थः / तेन उञ्छती-उञ्छन्ती / उच्छती। उच्छन्ती। इति 'आच्छीनद्योः' इति नुम्विकल्पस्सिद्ध्यति / भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः / ऋच्छ गतीति // ‘छे च' इति तुकि तस्य श्चुत्वेन चकारनिर्देशः / ऋच्छति / गलि लघूपधत्वाभावाद्गुणे अप्राप्ते आह / ऋच्छत्यतामिति // द्वित्वे उरदत्त्वे हलादिशेषे 'अत आदेः' इति दीर्घ आ अर्च्छ इति स्थिते बहुहल्त्वात् द्विहल्त्वाभावान्नुटि अप्राप्ते आह / द्विहल्ग्रहणस्येति // आनच्छति // 'इजादेः' इत्यत्र अनृच्छः इति पर्युदासादाम् न / ऋच्छिते. ति // 'ऋच्छत्यताम्' इत्यत्र लिटीत्यनुवृत्तेर्न गुण इति भावः / लुभधातुस्सेट / 'तीषसह' इति वेडिति मत्वा आह / लोभिता-लोब्धेति // शिशुन्नेति // नशब्द इवार्थे / विप्राः For Private And Personal Use Only