________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 सिद्धान्तकौमुदीसहिता [क्रयाद 2555 / स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः नुश्च / (3-1-82) चात् ना / स्कुनोति / स्कुनुते / स्कुनाति। स्कुनीते / चुस्काव। चुस्कुवे / स्कोता / अस्कौषीत् / अस्कोष्ट / 'स्तन्भ्वादयश्चत्वारः सौत्राः'। सर्वे रोधनार्था इत्येके / माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ / द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह / सर्वे परस्मैपदिनः / नलोप: / विष्टश्नोति-विष्टभ्नाति / अवष्टभ्नोति-अवष्टभ्नाति / अवतष्टम्भ / 'जस्तन्भु-' (सू 2291) इत्यङ् वा / व्यष्टभत् / व्यष्टम्भीत् / स्तुभ्नोति / स्तुध्नाति / __2556 / वेः स्कन्नातेनित्यम् / (8-3-77) वे: परस्य स्कभ्नाते: सस्य ष: स्यात् / विष्कभ्नोति-विष्कभ्नाति / स्कुभ्नोति / स्कुभ्नाति / 2557 / हलः श्नः शानज्झौ / (3-1-83) हल: परस्य नः शानजादेशः स्याद्धौ परे / स्तभान / स्तुभान / स्कभान / स्कुभान / पक्षे 'स्तम्नुहि' इत्यादि / युञ् 1480 बन्धने / युनाति / युनीते / योता / क्नूञ् 1481 शब्दे / क्नूनाति / क्नूनीते / क्नविता / दूञ् 1482 हिंसायाम् / द्रूणाति / द्रूणीते / पूञ् 1483 पवने / 2558 / प्वादीनां हस्वः। (7-3-80) शिति परे / पुनाति / पुनीते / पविता / लूञ् 1484 छेदने / लुनाति / लुनीते / स्तृञ् 1485 आच्छादने / स्तृणाति / स्तृणीते / तस्तार / तस्तरतुः / स्तरिता-म्तरीता। स्तृणीयात् / स्तृणीत / आशिषि स्तीर्यात् / लिङ्सिचो:-' क्रीणीत। सौत्राः इति // नोपधा इत्यपि ज्ञेयम् / नलोपः इति // 'अनिदिताम्' इत्यनेनेति भावः / विष्टभ्नोतीति // 'स्तन्भेः' इति षत्वम् / अवष्टन्नोतीति // 'अवाञ्चालम्बनाविदर्ययोः' इति षत्वम् / अवतष्टम्भेति // 'स्थादिष्वभ्यासेन' इति षत्वम् / व्यष्टभदिति // 'प्राक्सितात्' इति षत्वम् / स्तभानेति // श्नाप्रत्ययस्य शानजादेशे कृते 'अतो हेः' इति लुक् / प्वादीनां ह्रस्वः॥ 'ष्ठिवुक्लम्वाचमाम्' इत्यतश्शितीत्यनुवर्तत इत्यभिप्रेत्य शेषम्पूरयति। शिति परे इति / पवितेति // ऊकारान्तत्वात् सेङिति भावः / स्तृञ् आछादने / सेट् / तस्तरतुरिति // कित्त्वेऽपि 'ऋच्छत्यताम' इति गुणः / स्तरिता-स्तरीतेति // 'वृतो वा' इति दीर्घविकल्पः / आशिषि स्तोर्यादिति // 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घः / स्तृषीष्ट इति स्थिते आह / लिङ्सिचोरिति वेडिति // वृतो वा' इति दीर्घविकल्पनिषेधसूत्रं For Private And Personal Use Only