________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 सिद्धान्तकौमुदीसहिता [भ्वादि 2212 / अतो येयः / (7.2.80) अतः परस्य सार्वधातुकावयवस्य 'या' इत्यस्य इय् स्यात् / गुणः / यलोपः / भवेत् / ‘सार्वधातुक-' इति किम् / चिकर्ष्याित् / मध्ये पवादन्यायेन हि अतो लोप एव बाध्येत / भवेदित्यादौ तु परत्वादीर्घः स्यात् / भवेताम् / सम्भवादिति भावः। तथाच भव यात् इति स्थिते / अत इति // या इति लुप्तषष्टीकं पदम् / अत इति पञ्चमी परस्येत्यध्याहार्यम् / इय इत्यत्राकार उच्चारणार्थः / रुदादिभ्य इत्यस्मात् सार्वधातुक इत्यनुवृत्तम् अवयवषष्ठया विपरिणम्यते। ताह। अतः परस्येत्यादिना॥भव इय त इति स्थितम / गुण इति // आदगुण इत्यनेनेति शेषः। भवेथ त इति स्थितम / यलोप इति // लोपो व्योरि. त्यनेनेति शेषः / भवेदिति // यलोपात प्राक हलठ्यादिलोपस्मंयोगान्तलोपश्च न शङ्कयः / अन्नरङ्गत्वेन यलोपस्य पूर्वम्प्रवृत्तेः संयोगान्तलोपस्य त्रैपादिकत्वेनामिद्धत्वाचेति भावः। सार्वधातुके किमिति // रुदादिभ्य इत्यतस्सार्वधातुक इत्यनुवृतिलभ्यं मार्वधातुकावयवस्येति किमर्थमित्यर्थः / भूयादित्यादावाशीलिङि आर्धधातुके अतः परत्वाभावादेव इयादेशाभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिर्व्यर्थेत्याशयः। चिकीर्ष्यादिति // कृञधातोस्सन्नन्तात आशीलिङि तिबादी चिकीर्ष यादिति स्थिते अतो लोप इत्यकारलोपे चिकीयादिति रूपम् / तत्र अतो येय इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्षयादिति स्थिते अतो येय इति इयादेशे आद्गणे यलोपे चिकीयेदिति स्यात् / सार्वधातुकग्रहणानुवृत्ती तु न दोषः / आशार्लिङादशस्य निङ: लिटाशिषीत्यार्थधातुकतायाः वक्ष्यमाणत्वादिति भावः / ननु आशिषि लिढि चिकीर्षयादिति स्थिते नित्यत्वात अतो लोप इति अकारलोपे मनि अतः परत्वाभावादेव अतो येय इत्यस्याप्रवृत्तेः तत्र सार्वधातुकग्रहणानुवृत्तिर्व्यथैवेत्यत आह / मध्येऽपवादन्यायेन ह्यतो लोप एव बाध्येतेति // षस्य चतुर्थपादे अतो लोप इति सूत्रम् / सप्तमस्य द्वितीयपादे अतो येयेति सूत्रम / सप्तमस्य चतुर्थपादे तु अतो दीर्घा यजीति सूत्रमिति स्थितिः / तत्र आशीलिडि आधधातुके चिकीर्षयादित्यत्राल्लोपप्राप्त्या विधिलिडि तु भवयादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन बाध्ये सति मयेऽपवादाः पूर्वान्विधीन बाधन्ते नोत्तरानिति न्यायेनातो लोप एव बाधमर्हति / न तु अतो दीर्घ इत्यर्थः / एवञ्चार्धधातुके चिकीर्षयादिति स्थिते अतः परत्वादियादेश: प्रसज्येतेत्यतिव्याप्तिस्स्यादिति स्थितम् / एवञ्चाव्याप्तिरपीत्याह / भवेदित्यादाविति // अतः परस्य इयादेशविधौ सार्वधातुकग्रहणाननुवृत्तौ विधिलिङस्तिपि सार्वधातुके भव यादिति स्थिते इयादेशम्परत्वात् बाधित्वा अतो दीर्घो यनीति यादी मार्वधातुके परे अतो विधायमानो दीर्घस्स्यात् / ततश्च अतः परत्वाभावादियादेशो न स्यादित्यव्याप्तिस्म्यादित्यर्थः / नच इयादेशस्य निरवकाशत्वात दीर्घवाधकत्वं शङ्कयम् / चिकीर्ष्यादित्यार्धधातुके दीर्घप्राप्त्ययोग्ये इयादेशस्य सावकाशत्वादिति भावः / भवेतामिति // तमम्तामादेशे शपि गुणे अवादेशे यामुडागमे मटि गकारद्वयलोपे या For Private And Personal Use Only