SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 सिद्धान्तकौमुदीसहिता [तुदादि अदिक्षत / भ्रस्ज 1285 पाके / 'अहिज्या-' (सू 2412) इति सम्प्रसारणम् / सस्य श्चुत्वेन शः / शस्य श्चुत्वेन ज: / भृजति-भृजते / 2535 / भ्रस्जो रोपधयो रमन्यतरस्याम् / (6-4-47) भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके / मित्त्वादन्त्यादचः परः / स्थानषष्ठीनिर्देशाद्रोपधयोनिवृत्तिः / बभर्ज / बभर्जतुः / बर्भाजथ-बभष्ठं / बभर्जे / रमभावे, बभ्रज / बभ्रज्जतुः / बभ्रजिथ / 'स्को:--' (सू 380) इति सलोपः / 'व्रश्च-' (सू 294) इति षः / बभ्रष्ठ / बभ्रज्ज / भ्रष्टा-भष्ट / भ्रक्ष्यति--भय॑ति / क्ङिति रमागमं बाधि पाके' अनिट् / भ्रस्ज् अति इति स्थिते आह / अहिज्येति // ङित्त्वाद्रेफस्य सम्प्रसारणमृकारः पूर्वरूपश्चेति भावः / भ्रस्ज अ ति इति स्थिते आह / सस्येत्यादि // णलि भ्रस्ज् अ इति स्थिते / भ्रस्जो रोपधयोः॥ भ्रस्ज इत्यवयवषष्टी / रोपधयोरिति स्थानषष्टी। रश्च उपधा च तयोरिति विग्रहः। रेफादकार उच्चारणार्थः। रेफस्य उपधायाश्च स्थाने इति लभ्यते। 'आर्धधातुके' इत्यधिकृतम् / तदाह / भ्रस्जे रेफस्येत्यादिना // रमि मकार इत् अकार उच्चारणार्थः / तदाह / मित्त्वादन्त्यादचः परः इति // तथाच रेफाकारादुपरि सकारात् प्राक् रेफ आगम इति फलितम् / भ्र र स् ज् अ इति स्थितम् / ननु रम आगमत्वे रोपधयोरिति कथं स्थानषष्टीनिर्देश इत्यत आह / स्थानेति // स्थानं प्रसङ्गः / रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः / भकारादुपरि रेफ: जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् / तथाच तयोनिवृत्तिः फलितेति भावः / एवञ्च भर्ज़ अ इति स्थिते द्वित्वादी रूपमाह / बभर्जेति // अतुसादावपि संयोगात्परत्वात्कित्त्वाभावात् 'अहिज्या' इति सम्प्रसारणन्न भवति / भारद्वाजनियमात्थलि वेडिति मत्वा आह / बभर्जिथ-बभष्ठेति // इडभावपक्षे बभ थ इति स्थिते 'श्व' इति जस्य षः / टुत्वेन थस्य ठ इति भावः। बभर्जिव / लिटस्तयाह / बभर्जे इति // बभर्जाते इत्यादि सुगमम् / रमभावे आह / बभ्रजेति // णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकार इति भावः / 'लिट्यभ्यासस्य ' इति सम्प्रसारणस्य न प्रसक्तिः / अभ्यासे हलादिशेषण रेफाभावात् / बभ्रजतुरिति // संयोगात्परत्वादकित्त्वात् 'ग्रहिज्या' इति न सम्प्रसारणमिति भावः / बभ्रजिथेति // थलि भारद्वाजनियमादिट्पक्षे रमभावपक्षे रूपम् / तत्र इडभावपक्षे बभ्रस्ज थ इति स्थिते आह / स्कोरिति // वश्चेति षः इति // जस्येति शेषः / रमभावपक्षे लिटस्तड्याह। बभ्रज्जेति // बभ्रज्जाते। बभ्रजिषे / इत्यादि सुगमम् / भ्रष्टेति // रमभावपक्षे रूपम् / भष्टेति // रमागमे भर्ज ता इति स्थिते जस्य श्चुत्वेन शः शस्य 'व्रश्च' इति षः ष्टुत्वेन तकारस्य ट इति भावः। एवं भ्रक्ष्यति-भीतीति // षढोः' इति कत्वे सस्य षत्वमिति विशेषः / भृजतु। अभृज्जत् / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy