________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 257 त्वा सम्प्रसारणं पूर्वविप्रतिषेधेन' (वा 4078) / भृज्ज्यात् / भृज्ज्यास्ताम् / भीष्ट-भ्रक्षीष्ट / अभाभत्-अभ्राक्षीत् / अभष्र्ट-अभ्रष्ट। क्षिप 1286 प्रेरणे। क्षिपति / क्षिपते / क्षेप्ता / अझैप्सीत् / अक्षिप्त / कृष 1287 विलेखने / कृष ति / कृषते / क्रष्टा-की / कृष्यात् / कृक्षीष्ट / 'स्पृशमश-' (वा 1823) इति सिज्वा / पक्षे क्सः। सिचि अम्वा / अक्राक्षीत्-अकार्षीत्-अकृक्षत् / तङि लिङ्सिचौ-' (सू 2300) इति कित्त्वादन्न / अकृष्ट / अकृक्षाताम् / अकृक्षत / अकृक्षत। अकृक्षाताम् / अकृक्षन्त / ऋषी 1288 गतौ। परस्मैपदी। ऋषति / आनर्ष / जुषी 1289 प्रीतिसेवनयोः / आत्मनेपदिनश्चत्वारः / जुषते / ओ विजी 1290 भयचलनयोः / प्रायेणायमुत्पूर्वः / उद्विजते / भृजेत् / ननु आशीर्लिङि भ्रस्ज् यात् इति स्थिते यासुटः कित्त्वात् 'अहिज्या' इति सम्प्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यात् इति रूपं वक्ष्यति। तदयुक्तं सम्प्रसारणं बाधित्वा परत्वात् रमागमे कृते भात् इति प्रसङ्गादित्यत आह / विङति रमागममिति // आशीर्लिङस्तहि सीयुटि रमागमपक्षे आह / भीष्टेति // रमभावे तु अकित्त्वासम्प्रसारणाभावादाह / भ्रक्षीष्टेति // लुङि परस्मैपदे रमागमविकल्पं मत्वाआह। अभाीत्अभ्राक्षीदिति // आत्मनेपदे सिचि रमागमविकल्पं मत्वा आह / अभष्ट-अभ्रष्टेति // 'झलो झलि' इति सिज्लोपः। क्षिप प्रेरणे इति // अनिट् / अजन्ताकारवत्त्वाभावात् क्रादिनियमात्थलि नित्यमिट / चिक्षेपिथ / एवं कृषधातुरपि / चकर्षिय / लुटि तासि ‘अनुदात्तस्य चर्दुपधस्य' इत्यमागमविकल्पः / अमागमाभावे गुणे रपरत्वम् / तदाह / क्रष्टा-कष्टंति // आशीलिङि परस्मैपदे आह / कृप्यादिति // कित्त्वात् झलादित्वाभावाच्च अमागमो गुणश्च नेति भावः / आशीलिंडस्तड्याह / कृक्षीष्टेति // ‘लिङ्सिचौ ' इति कित्त्वादमागमो गुणश्च नेति भावः / लुङि परस्मैपदे आह / स्पृशमशेति सिज्वेति / पक्षे इति // सिजभावपक्षे 'शलः' इति क्स इत्यर्थः / सिचि अम्वेति // सिच्पक्षे 'अनुदात्तस्य च' इत्यमागमविकल्प इत्यर्थः / क्सेतु कित्त्वादमागमो नेति भावः। अकाक्षीदिति // सिचि अमागमे रूपम्। अकाीदिति॥ सिचि भमभावपक्षे हलन्तलक्षणा वृद्धिरिति भावः / क्सादेशपक्षे आह। अकृक्षदिति // कित्त्वादमागमो गुणश्च नेति भावः। तङीति // तङि सिच्पक्षे अकृष् स् त इति स्थिते 'लिङ्सिचौ' इति कित्त्वादम् नेत्यर्थः / गुणोऽपि नेति ज्ञेयम् / अकृष्टेति // 'झलो झलि' इति सिज्लोप इति भावः / अकृक्षतेति॥सिच्पक्षे अनतः परत्वाददादेश इति भावः।क्सादेशपक्षे आह। अकृक्षतेति // कित्त्वादम् नेति भावः / अवक्षन्तेति // क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाभावात् ‘क्सस्याचि' इत्यकारलोपाभावादतः परत्वाददादेशाभावे अन्तादेश इति भावः / ऋषी गता. विति // सेट् / आनर्षिय / आनर्षिव / अर्षिता / आर्षीत् / ओ विजी भयेति // सेट् / 33 For Private And Personal Use Only