________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 255 चम्नोति / रि 1276 क्षि 1277 चिरि 1278 जिरि 1279 दाश 1280 6 1281 हिंसायाम् / रिणोति / क्षिणोति / अयं भाषायामपी-त्येके / " न तद्यश: शस्त्रभृतां क्षिणोति" ऋक्षीत्येक एवाजादिरित्यन्ये / ऋक्षिणोति / चिरिणोति / जिरिणोति / दानोति / दृणोति / वृत् / इति तिङन्तस्वादिप्रकरणम् / // अथ तिङन्ततुदादिप्रकरणम् // तुद 1282 व्यथने / इत: षट् स्वरितेतः / 2534 / तुदादिभ्यः शः। (3-1-77) तुदति / तुदते / तुतोद / तुतोदिथ / तुतुदे। तोत्ता / अतौत्सीत् / अतुत्त / णुद 1283 प्रेरणे / नुदति / नुदते / नुनोद / नुनुदे / नोत्ता / दिश 1284 अतिसर्जने / अतिसर्जनं दानम् / देष्टा / दिक्षीष्ट / अदिक्षत् / धातवः। आद्यद्वितीयावेकाक्षरौ / तदाह / रिणोति।क्षिणोतीति / अयम्भाषायामपीति // क्षिधातुरित्यर्थः / तत्र प्रयोगं दर्शयति / न तद्यशः इति। वृदिति // स्वादयो वृत्ता इत्यर्थः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां इनुविकरणं समाप्तम् / अथ शविकरणा धातवो निरूप्यन्ते। इतष्षडिति // 'ऋषी गतौ' इत्यतः प्रागित्यर्थः / तुदादिभ्यश्शः॥ कर्बर्थे सार्वधातुके परे तुदादिभ्यश्शः स्यात् / स्वार्थे इत्यर्थः / शवपवादः / तुदतीति // लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपित्' इति हित्त्वान्न गुण इति भावः। अजन्ताकारवत्त्वाभावात् कादिनियमाल्लिटि थल्यपि नित्यमिट्। तदाह / तुतोदिथेति / तोत्तेति // अनिडिति भावः। अतौत्सीदिति॥हलन्तलक्षणा वृद्धिः / णुदधातुर्णोपदेशः / अनिट् / दिशधातुरप्यनिट् / देष्टेति // व्रश्चेति षत्वे तृत्वम् / स्येतु 'षढोः' इति षस्य कत्वञ्च / देश्यति / दिक्षीष्टेति // ‘लिङ्सिचौ' इति कित्त्वान्न गुणः / ‘शल इगुपधात्' इति क्सं मत्वा आह / अदिक्षत् / अदिक्षतेति // 'भ्रस्ज For Private And Personal Use Only