________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वादि 254 सिद्धान्तकौमुदीसहिता 2533 / अश्नोतेश्च / (7-4-72) दीर्घादभ्यासादवर्णात्परस्य नुट् स्यात् / आनशे / अशिता-अष्टा / अशिष्यते--अक्ष्यते / अश्नुवीत / अक्षीष्ट-अशिषीष्ट / आशिष्ट-आष्ट / आक्षाताम् / ष्टिघ 1266 आस्कन्दने / स्तिघ्नुते / तिष्टिघे / स्तेषिता / अथ आ गणान्तात्परस्मैपदिनः / तिक 1267 तिग 1268 गतौ च / चादास्कन्दने / तिनोति / तिग्नोति / षघ 1269 हिंसायाम् / सघ्नोति / त्रि धृषा 1270 प्रागल्भ्ये / धृष्णोति / दधर्ष / धर्षिता / दम्भु 1271 दम्भने / दम्भनं दम्भः / दश्नोति / ददम्भ / श्रन्थिग्रन्थिदम्भिस्व जीनां लिट: कित्त्वं वा' इति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् / 'अनिदिताम्-' (सू 415) इति नलोपः / तस्याभीयत्वादसिद्धत्वेन एत्त्वाभ्यासलोपयोरप्राप्तौ 'दम्भेश्च एत्त्वाभ्यासलोपौ वक्तव्यौ' (वा 4153) देभतुः / ददम्भतुः / इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः / तन्मते तिप्सिप्मिप्सु / देभ / देभिथ / 'देभ' इति रूपान्तरं बोध्यम् / अपिद्विषयकमिति न्यासकारादिमते तु, ददम्भ / ददम्भिथ / ददम्भेत्येव / दभ्यात् / ऋधु 1272 वृद्धौ / 'तृप प्रीणने' इत्येके / क्षुभ्नादित्वाण्णत्वं न / तृप्नोति / 'छन्दसि' (गण 197) आगणान्तादधिकारोऽयम् / अह 1273 व्याप्तौ / अह्नोति / दध 1274 घातने पालने च / दध्नोति / चमु 1275 भक्षणे / अश्नुवते / संयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यण / अश्नोतेश्च // 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / तस्मान्नुट्' इति च / तच्छब्देन ' अत आदेः' इति कृतदीर्घ आकारः परामृश्यते / तदाह / दीर्घादिति / आनशे इति // आनशिषे / आनक्षे / आनशिवहे। आनश्वहे / अष्टेति // वश्चादिना शस्य षत्वे श्रुत्वम् / विधिलिङयाह / अश्नुवीतेति // आशीलिङि ऊदित्त्वादिडिकल्पं मत्वा आह / अक्षीष्ट-अशिषीष्टेति // लुङि सिच इट्पक्षे आह / आशिष्टेति // अनिट्पक्षे 'झलो झलि' इति सिचो लोपं मत्वा आह / आष्टेति // टिघधातुष्षो. पदेशः / सेट् / आ गणान्तादिति // स्वादिगणसमाप्तिपर्यन्तमित्यर्थः / इत्युक्तमिति // कित्त्वपक्षे आह / अनिदितामिति नलोपः इति // नन्वनिदितामिति नलोपे सति ‘अत एकहल्मध्ये' इत्येत्त्वसिद्धेः ‘दम्भेश्च' इति व्यर्थमित्यत आह / तस्याभीयत्वादिति // नलोपत्येत्यर्थः / दभ्यादिति // आशीलिडि 'अनिदिताम्' इति न लोपः / छन्दसीति // गणसूत्रम् / तयाचष्टे / आगणान्तादिति / रि क्षि इति // रिक्षि चिरि जिरि दाश द इति षट् For Private And Personal Use Only