________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 सिद्धान्तकौमुदीसहिता [स्वादि 2527 / बभूथाततन्थजगृभ्मववर्थेति निगमे / (7-2-64) एषां वेदे इडभावो निपात्यते / तेन भाषायां थलीट् / ववरिथ / ववृव / ववृवहे / वरिता-वरीता। 2528 / लिङ्सिचोरात्मनेपदेषु / (7-2-42) वृभ्यामृदन्ताच्च परयोलिङ्सिचोरिड्वा स्यात्तङि / . 2529 / न लिङि / (7-2-39) वृतो लिङ इटो दीर्घो न स्यात् / वरिषष्टि-वृषीष्ट / अवारीत् / अवरिष्ट-अवरीष्ट-अवृत / धुञ् 1256 कम्पने / धुनोति / धुनुते / अधौषीत् / अधोष्यत् / दीर्घान्तोऽप्ययम् / धूनोति / धूनुते / ‘स्वरतिसूति-' (सू 2279) इति वेट् / दुधविथ-दुधोथ / किति लिटि तु 'श्रयुक:-' (सू 2381) इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् / दुधुविव / 'स्तुसुधूभ्यः -' (सू 2385) इति नित्यमिट / अधावीत् / अधविष्ट-अधोष्ट / अथ परस्मैपदिनः / टु दु 1257 उपतापे / दुनोति / हि 1258 गतौ वृद्धौ च / ववार / वत्रुः / बभूथाततन्थ // निगमो वेदः / तदाह / एषां वेदे इति // ननु 'कृसभृवृ' इति निषेधादेव थलि ववर्थेति सिद्ध किमर्थं ववर्थग्रहणमित्यत आह / तेन भाषायां थलीडिति // निगम एव वृणोतेस्थलि इनिषेध इति नियमलाभादिति भावः / वत्रे / वाते। ववृषे / 'वृतो वा' इति मत्वा आह / वरिता-वरीतेति // लिङ्सिचोः॥ 'इट् सनि वा' इत्यतः इड्वा इत्यनुवर्तते / 'वृतो वा' इत्यतो वृत इति / तदाह / वृवृ. अभ्यामित्यादिना // न लिङि // ‘वृतो वा' इत्यतो वृत इत्यनुवर्तते। लिङीति षष्ठ्यर्थे सप्तमी / 'आर्धधातुकस्येट्' इत्यतः इडित्यनुवृत्तं षष्ठया विपरिणम्यते / 'ग्रहोऽलिटि' इत्यतो दीर्घ इत्यनुवर्तते / तदाह / वृतः इति // वृष्भ्यामृकाराचेत्यर्थः / वरिषीष्टेति // इट्पक्षे 'वृतो वा' इति प्राप्तो दीर्घो न भवति। वृषीष्टेति // इडभावपक्षे 'उश्च' इति कित्त्वान्न गुणः / अवारीदिति // लुङि परस्मैपदे सिचि वृद्धिः / अवारिष्टाम् / अवारिषुः / 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वृतो वा' इति न दीर्घः / लुङस्तङि सिचि ‘लिङ्सिचोः' इति इट्पक्षे ' वृतो वा' इति दीर्घविकल्पं मत्वा आह / अवरिष्ट-अवरीष्टेति / अवृ. तेति // इडभावपक्षे ' स्वादशात् ' इति सिचो लोपः / धुज् कम्पने इति // ह्रस्वान्तोऽयमनिट् / षुञ इव रूपाणि / दीर्घान्तोऽप्ययमित्यादि व्यक्तम् / अथ परस्मैपदिनः इति // राध साध संसिद्धावित्येतत्पर्यन्ता इत्यर्थः। 'टु दु उपतापे' इत्यारभ्य 'स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्स्वान्ताः। हि गताविति // प्रहिणोतीत्यत्र भिन्नपदत्वात् णत्वे प्राप्ते आह / हिनु For Private And Personal Use Only