________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा। 251 माता / मीयात् / मासीष्ट / अमासीत् / अमासिष्टाम् / अमास्त / चिञ् 1252 चयने / प्रणिचिनोति / ___ 2525 / विभाषा चेः / (7-3-58) अभ्यासात्परस्य चित्रः कुत्वं वा स्यात्सनि लिटि च / प्रणिचिकायचिचाय / चिक्ये--चिच्ये / अचैषीत् / अचेष्ट / स्तृञ् 1253 आच्छादने / स्तृणोति / स्तृणुते / ‘गुणोऽति-' (सू 2380) इति गुणः / स्तर्यात् / 2526 / ऋतश्च संयोगादेः। (7-2-43) ऋदन्तात्संयोगादेः परयोलिङ्सिचोरिडास्यात्तङि / स्तरिषीष्ट--स्तृषीष्ट / अस्तरिष्ट--अस्तृत / कृञ् 1254 हिंसायाम् / कृणोति / कृणुते / चकार / चकर्थ / चक्रे / क्रियात् / कृषीष्ट / अकार्षीत् / अकृत / वृञ् 1255 वरणे / कित्त्वादेविषयत्वाभावादात्त्वाभावे ‘अकृत्सार्व' इति दीर्घ इति भावः। आशीर्लिङि तडि आह / मासीष्टेति // एज्विषयत्वादात्त्वमिति भावः / लुडि परस्मैपदे सिचि आत्त्वे 'यमरम' इति सगिटी मत्वा आह / अमासीदिति // सकि सिच इटि सिज्लोपः / अमास्तेति // लडि तडि सिचि आत्त्वमिति भावः / अमासाताम् / अमासत इत्यादि / चिज् चयने इति // चयनं रचना / अनिट् / सार्वधातुके घुञ्चद्रूपाणि / प्रणिचिनोतीति // ‘नेर्गद' इति णत्वमिति भावः / विभाषा चेः॥ 'चजोः कु घिण्ण्यतोः' इत्यतः कुग्रहणमनुवर्तते / ‘अभ्यासाच्च' इत्यतः अभ्यासादिति / 'सन्लिटोर्जेः' इत्यतः सन्लिटोरिति च / तदाह / अभ्यासादित्यादिना / स्तृञ् आच्छादने इति // अनिट् / लिटि तस्तार / अतुसादौ ‘ऋतश्च संयोगादेर्गुणः' इति गुणः / बृद्धिविषये तु नास्य प्रवृत्तिः / तस्तरतुः / ऋदन्तत्वात्थल्यपि नित्यं नेट् / तस्तथ / तस्तरिव / तस्तरे / तस्तराते / तस्तरिरे / तस्तरिषे / तस्तरिवहे / स्तर्ता / 'ऋद्धनोः स्य' स्तरिष्यति / आशीर्लिङि परस्मैपदे यासुट: कित्त्वाद्गुणनिषेधे प्राप्ते आह / गुणोऽर्तीति गुणः इति // तङि आशीलिङि स्तृ षीष्ट इति स्थिते। ऋतश्च संयोगादेः // ‘लिङ्सिचोरात्मनेपदेषु' इत्यनुवर्तते / 'इट् सनि वा' इत्यतः इड्डेति / तदाह / ऋदन्तादित्यादिना // लुङि परस्मैपदे अस्तार्षीत् / लुङस्तङि त्वाह / अस्तरिष्ट-अस्तृतेति // 'ऋतश्च संयोगादेः' इति इट्पक्षे गुणः / इडभावपक्षे तु ' हूस्वादशात् ' इति सिचो लोपः / कृञ् हिंसायाम् / चकर्थेति // ‘कृसृभृवृ' इति थल्यपि नित्यमिनिषेधः / चकृव / क्रियादिति // आशीलिडि 'रिङ् शयग्लिङ्यु' इति रिङ् / कृषीष्टेति // ' उश्च' इति कित्त्वान्न गुणः / अकार्षीदिति // सिचि वृद्धिः रपरत्वम् / अकृतेति // 'स्वादङ्गात् ' इति सिचो लोपः / वृञ् वरणे / सेट् / For Private And Personal Use Only