________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 सिद्धान्तकौमुदीसहिता [स्वादि असावीत् / असोष्ट / अभिपुणोति / अभ्यषुणोत् / अभिसुषाव / 2524 / सुनोतेः स्यसनोः / (8-3-117) स्ये सनि च परे सुञः षो न स्यात् / विसोष्यति / षिञ् 1249 बन्धने / सिनोति / विसिनोति / सिषाय / सिष्ये / सेता / शिन् 1250 निशाने / तालव्यादिः / शेता। डु मिञ् 1251 प्रक्षेपणे / 'मीनातिमिनोति-' (सू 2508) इत्यात्त्वम् / ममौ / ममिथ--ममाथ / मिम्ये / भावः / सूयादिति // आशीर्लडि 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः / सोषीष्ट / लुडि परस्मैपदे सिचः इनिषेधे प्राप्ते आह / स्तुसुधूभ्यः इति इडिति // असाविष्टामित्यादि / लुङस्तङ्याह / असोष्टेति // असोषातामित्यादि / असोध्यत् / असोध्यत / 'उपसर्गात् सुनोति' इति षत्वम्मत्वा आह / अभिषुणोतीति // षात्परत्वाण्णत्वम् / अभ्यषुणोदिति // ‘प्राक् सितादड्व्यवायेऽपि' इति षत्वम् / अभिसुषावेति // 'स्थादिष्वभ्यासेन' इत्युत्तरखण्डस्य षः / सुनोतेः स्यसनोः // 'अपदान्तस्य मूर्द्धन्यः' इत्यधिकृतम् / 'न रपर' इत्यतो नेत्यनुवर्तते / तदाह / षो न स्यादिति // स्ये उदाहरति / विसोष्यतीति // अत्र ‘उपसर्गात् सुनोति' इति प्राप्तः षो न भवति / सनि तु अभिसुसूरित्युदाहरणम् / षुञः सनि द्वित्वे अभिसुसुस इति सनन्तात् विपि अतो लोपे अभिसुसुस् इत्यस्मात् सोर्हल्ङ्यादिलोपे सस्य रुत्वे 'वोरुपधायाः' इति दीर्घ रेफस्य विसर्गः। सुसूषते इति तु नोदाहरणम् / 'स्तौतिण्योरेव षण्यभ्यासात्' इति नियमादेव षत्वाभावसिद्धरित्यलम् / षिञ् बन्धने इति // षोपदेशः अनिट् च / पुत्र इव रूपाणि / विसिनोतीति // 'सात्पदायोः' इति षत्वनिषेधः / ' उपसर्गात्सुनोति' इति तु न षः / सुनोत्यादिष्वनन्तर्भावादिति भावः / सिषायेति // णलि वृद्धौ आयादेशः / अतुसादौ ‘एरनेकाचः' इति यण् / सिष्यतुरित्यादि / लिटस्तड्याह / सिष्ये इति // सिषि ए इति स्थिते ‘एरनेकाचः' इति यणिति भावः / सिष्याते / सिध्यिरे। इत्यादि। असैषीत् / शिज निशाने इति // षिञ्चत् / डुमिञ् प्रक्षेपणे इति // मिनोति / उपदेशे एजन्तत्वाभावादात्त्वे अप्राप्ते आह / मीनातिमि नोतीत्यात्त्वमिति // एज्विषये अशितीति शेषः / ममाविति // आत्त्वे कृते णल: औत्वमिति भावः / अतुसादावेविषयत्वाभावानात्त्वम् / ‘एरनेकाचः' इति यण् / मिम्यतुः / मिम्युः / भारद्वाजनियमात्थलि वेडिति मत्वा आह / ममिथ-ममाथेति // थल: पित्त्वेन अकित्त्वादेविषयत्वम् / इट्पक्षे 'आतो लोपः' इति भावः। मिम्यथुः / मिम्य / ममौ / मिम्यिव / मिम्यिम। लिटस्तङ्याह / मिम्ये इति // एश आदिशित्त्वाभावात् कित्त्वेन एविषयत्वाभावाच नात्त्वमिति भावः / मिम्याते। मिम्यिरे। मिम्यिषे। मिम्याथे। मिम्यिध्वे / मिम्ये / मिम्यिवहे / मिम्यिमहे / मातेति // एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः / मास्यति / मास्यते / सार्वधातुकेषु घुञ्चत् / मीयादिति // आशीर्लिडि परस्मैपदे यासुटः For Private And Personal Use Only