________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अथ तिङन्तस्वादिप्रकरणम् // पुत्र 1248 अभिषवे / अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च / तव स्नाने अकर्मकः / 2523 / स्वादिभ्यः इनुः / (3-1-73) सुनोति / सुनुतः / 'हुश्नुवो:-' (सू 2387) इति यण् / सुन्वन्ति / सुन्व:--सुनुवः / सुन्वहे-सुनुवहे / सुषाव / सुषुवे / सोता / सुनु / सुनवानि / सुनवै / सुनुयात् / सूयात् / 'स्तुसुधूभ्य:--' (सू 2385) इतीट् / ___ अथ इनुविकरणा धातवो निरूप्यन्ते / षुधातुष्षोपदेशः / अनिट् / इत आरभ्य जिक्त्वादुभयपदिनः / सुरासन्धानमिति // सुरोत्पादनमित्यर्थः / स्वादिभ्यः श्नुः // कर्थे सार्वधातुके स्वादिभ्यः इनुः स्यादित्यर्थः / शपोऽपवादः / सुनोतीति // लटस्तिपि ३नुः शकार इत् शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्त्वात्तस्मिन् परे धातोर्न गुणः / श्नोस्तु तिपमाश्रित्य गुण इति भावः / सुनुतः इति // तसो डित्त्वात् श्नोर्न गुण इति भावः / सुनु अन्ति इति स्थिते 'अचि इनुधातु' इति उवङमाशय आह / हुश्नुवोरिति // सुनोषि / सुनुथः / सुनुथ / सुनोमि / वसि मसि च 'लोपश्चास्यान्यतरस्यां म्वोः' इत्युकारलोपविकल्पं मत्वा आह / सुन्वः-सुनुवः इति // सुन्मः-सुनुमः इत्यपि ज्ञेयम् / अथ लटस्तडि सुनते / सुन्वाते। सुन्वते / सुनुषे। सुन्वाथे। सुनुध्वे / सुन्वे / इति सिद्धवत्कृत्य आह / सुन्वहे-सुनुवहे इति // ‘लोपश्चास्य' इत्युकारलोपविकल्प इति भावः / सुन्महे-सुनुमहे इत्यपि ज्ञेयम् / सुषावेति // सुषुवतुः / सुषुवुः / सुषविथ-सुषोथ / सुषुवथुः / सुषुव / सुषाव-सुषव / सुषुविव / सुषुविम / अथ लिटस्तड्याह / सुषुवे इति // सुषुवात / सुषुविरे / सुषुविषे। सुषुवाथे / सुषुविध्वे / सुषुवे / सुषुविवहे / सुषुविमहे / सोतेति // अनिट्वसूचनमिदम् / सोध्यति / सोध्यते / सुनोतु-सुनुतात् / सुनुताम् / सुन्वन्तु / इति सिद्धवत्कृत्य आह / सुनु इति // 'उतश्च प्रत्ययात्' इति हेर्लुक् / सुनुतात् / सुनुतम् / सुनुत / सुनवानीति // 'हुश्नुवोः' इति यणम्बाधित्वा परत्वाद्गुणः / आटः पित्त्वेन अडित्त्वादिति भावः। सुनवाव / सुनवाम / लोटस्तङि सुनुताम् / सुन्वाताम् / सुन्वताम् / सुनुव / सुन्वाथाम् / सुनुध्वम् / इति सिद्धवत्कृत्य आह / सुनवै इति // 'हुश्नुवोः' इति यणम्बाधित्वा परत्वात् गुणः। आटः पित्त्वेन ङित्त्वाभावादिति भावः। सुनवावहै / सुनवामहै / असुनोत् / असुनुताम् / असुन्वन् / असुनोः। असुनवम् / असुनुव / असुन्व। असुनुत। असुन्वाताम् / असुन्वत / इत्यायुधम् / विधिलिङ्याह / सुनुयादिति // यासुटो ङित्त्वात् श्रोन गुण इति 32 For Private And Personal Use Only