________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 सिद्धान्तकौमुदीसहिता [दिवादि प्यति / लोपिता / लुप्यतिः सेटः / अनिट्टारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् / लुभ 1239 गायें / गाय॑माकाङ्क्षा / 'तीषसह -' (सू 2340) इति वेट् / लोभिता--लोब्धा। लोभिष्यति / लुभ्येत् / लुभ्यात् / अलुभत् / भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः / क्षुभ 1240 सञ्चलने / क्षुभ्यति / णम 1241 तुभ 2242 हिंसायाम् / क्षुभिनभितुभयो गुतादौ क्रयादौ च पठ्यन्ते / तेषां द्युतादित्वादङ् सिद्धः / क्रयादित्वात्पक्षे सिज्भवयेव / इह पाठस्तु श्यन्नर्थः / क्लिदू 1243 आभावे / क्लिद्यति / चिक्लेदिथ-- चिक्लेत्थ / चिक्लिदिव-चिक्लिद्व / चिक्लिदिम-चिक्लिद्म / क्लेदिता-क्लेत्ता / त्रि मिदा 1244 स्नेहने / 'मिदेर्गुणः' (सू 2346) / मेद्यति / अमिदत् / द्युतादिपाठादेव अमिदत अमेदिष्टेति सिद्धे इह पाठः अमेदीदिति मा भूदिति / द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः / मि क्ष्विदा 1245 स्नेहनमोचनयोः / ऋधु 1246 वृद्धौ / आनर्ध / आर्धत् / गृधु 1247 अभिकाङ्क्षायाम् / अगृधत् / वृत् / पुषादयो दिवादयश्च वृत्ताः / केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् / दिवादिस्तु भ्वादिवदाकृतिगणः / तेन क्षीयते मृग्यतीत्यादि सिद्धिरित्याहुः / इति तिङन्तदिवादिप्रकरणम् / दुदित्पाठो लेखकप्रमादादायातः। इह पाठस्त्विति // क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः / वस्तुतस्तु पुषादेः प्रागेव एषान्त्रयाणम्पाटो युक्तमिति भावः / वि मिदा स्नेहने / अमिददिति // ननु भ्वाद्यन्तर्गणे द्युतादौ 'जि मिदा स्नेहने' इत्यात्मनेपदिषु पठितो लुङि तु 'द्युझ्यो लुङि' इत्यत्र परस्मैपदविकल्पः उक्तः। द्युताद्या तु परस्मैपद एव न तु तङि / एवञ्च द्युतादिपाठादेव परस्मैपदपक्षे अङि अमिददिति तडि तु अडभावे अमेदिष्टेति सिद्धम् / तथाच पुषादावस्य पाठो व्यर्थः / तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धरित्याशङ्कयते / द्युतादिपाठादेवेत्यादि सिद्धे इत्यन्तेन // तामिमां शङ्काम्परि. हरति / इह पाठः अमेदीदिति मा भूदितीति // पुषादावस्य पाठ: अमेदीदिति व्यावत्यर्थ इत्यर्थः / पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अडसम्भवादमेदीदिति स्यादिति भावः / नन्वेवं सति भ्वाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः / द्युतादिभ्यो बहिरेवात्मनेपदिषु पठ्यताम् / एवञ्च अमेदिष्टेति सिद्धम् / इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्कयेष्टापत्त्या परिहरति / द्युतादिभ्यो बहिरेवात्मनेपदेषु पाठस्तूचितः इति // * सूचितः इति पाठे तु सुतरामुचित इति व्याख्येयम् / अिष्विदेत्यादि व्यक्तम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां श्यन्विकरणं समाप्तम् / For Private And Personal Use Only