________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 245 सुष्णोहिथ-सूष्णोग्ध-सुष्णोढ / सुष्णुहिव-सुष्णुह / स्नोहिता-स्नोग्धास्नोढा / स्नोहिष्यति-स्नोक्ष्यति / अस्नुहत् / ष्णिह 1201 प्रीतौ / स्निह्यति / स्निष्णेह / वृत् / रधादयः समाप्ताः / पुषादयस्तु आ गणान्तादिति सिद्धान्त: / शमु 1202 उपशमे / 2519 / शमामष्टानां दीर्घः श्यनि / (7-3-74) शमादीनामित्यर्थः / प्रणिशाम्यति / शेमतुः / शेमिथ / शमिता / अशमत् / तमु 1203 काङ्क्षायाम् / ताम्यति / तमिता / अतमत् / दमु 1204 उपशमे / उपशम इति ण्यन्तस्य / तेन सकर्मकोऽयम् / न तु शमिवदकर्मकः / अदमत् / श्रमु 1205 तपसि खेदे च / श्राम्यति / अश्रमत् / भ्रमु 1206 अनवस्थाने / ‘वा भ्राश-' (सू 2321) इति श्यन्वा / तत्र कृते ‘शमामशानाम्- (2519) इति दीर्घः / भ्राम्यति / लुङयङ् / अभ्रमत् / शेष भ्वादिवत् / क्षमू 1207 सहने / क्षाम्यति। चक्षमिथ-चक्षंथ / चक्षमिवचक्षण्व / चक्षमिम-चक्षण्म / क्षमिता-क्षन्ता / अयमषित् / भ्वादिस्तु षित् / 'अषितः क्षाम्यते: शान्तिः क्षमूषः क्षमतेः क्षमा'। इति धत्वविकल्पः / पक्षे ढः / इति रधादयः / आ गणान्तादिति // दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः / सिद्धान्तः इति // माधवादिभिस्तथाऽभ्युपगमादिति भावः / उपशमे इति // उपशमो नाशः इन्द्रियनिग्रहश्च / शमामष्टानाम् // स्पष्टम् / बहुवचनात् शमादिग्रहणम् / तदाह / शमादीनामिति // “शमस्तमुर्दमुरथ श्रमुर्धमुरपि क्षमुः। क्लममंदी चेत्येतेऽष्टौ शमादयः” इति स्थितिः / दमु उपशमे इति // ननु शमु दमु उपशमे इत्येव पठितु युक्तमित्यत आह / उपशम इति ण्यन्तस्येति // शमधातोर्हेतुमण्ण्यन्तात् घनि 'नोदात्तोपदेशस्य' इति वद्ध्यभाव इत्यर्थः / ततः किमित्यत आह / तेनति // ततश्च दाम्यतीत्यत्यस्य शमयतीत्यर्थः / शेषं भ्वादिवदिति // आर्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः / क्षमू सहने / ऊदित्त्वात् थलि वमादौ च इविकल्पः / तदाह / चक्षमिथेत्यादि // षित्त्वाषित्त्वयोः फलभेदं श्लोकार्थेन सङ्ग्रह्णाति / अषितः इति // अषितः क्षाम्यतेः श्यन्विकरणपठितस्य क्षमधातोः क्तिनि क्षान्तिः इति रूपम् / अषित्त्वात् ‘षिद्भिदादिभ्यः' इत्यङ् न / क्षमूषस्तु भौवादिकात् षितः आत्मनेपदे शपि क्षमते इति रूपम् / क्तिनं बाधित्वा षित्त्वादङि क्षमेति रूपञ्चेत्यर्थः / लमु ग्लानौ / नन्वस्य शमादिगणात् बहिरेव दिवादिगणे पाठोऽस्तु / नच 'शमामष्टानाम्' इति दीर्घार्थ शमादिगणे अस्य पाठ इति वाच्यम् / ‘ष्ठिवुक्लम्वाचमां शिति' इत्येव शपि परे इव श्यनि परेऽपि दीर्घसिद्धेः / नच 'ष्टिवुलम्वाचमां शिति' इत्यत्रैव क्लमुग्रहणं त्यज्यतामिति वाच्यम् / शपि For Private And Personal Use Only