________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 सिद्धान्तकौमुदीसहिता [दिवादि क्लमु 1208 ग्लानौ / क्लाम्यति--क्लामति / शपीव श्यन्यपि 'ष्ठिवुक्ला(सू 2320) इत्येव दीर्धे सिद्धे शमादिपाठो घिनुणर्थः / अङ् / अक्लमत् / मदी 1209 हर्षे / माद्यति / अमदत् / शमादयोऽष्टौ गताः / असु 1210 क्षेपणे / अस्यति / आस / असिता / 2520 / अस्यतेस्थुक् / (7-4-17) अडि परे / आस्थत् / अस्य पुषादित्वादङि सिद्धे ‘अस्यतिवक्ति-' (सू 2438) इति वचनं तङर्थम् / तङ तु, 'उपसर्गादस्यत्यूह्योः' इति वक्ष्यते / पर्यास्थत / यसु 1211 प्रयत्ने / 2521 / यसोऽनुपसर्गात् / (3-1-71) 2522 / संयसश्च / (3-1-72) श्यन्वा स्यात् / यस्यति-यसति / संयस्यति--संयसति / 'अनुपसत्' किम् / प्रयस्यति / जसु 1212 मोक्षणे / जस्यति / तसु 1213 उपक्षये / दसु 1214 च / तस्यति / अतसत् / दस्यति / अदसत् / वसु 1215 स्तम्भे / वस्यति / ववास / ववसतुः / 'न शसदद- (सू 2263) इति निषेधः / बशादिरयमिति मते तु, बेसतुः / बेसुः / व्युष 1216 विभागे / दीर्घान्तस्यावश्यकत्वादित्याशङ्कय परिहरति / शपीव श्यन्यपीत्यादि घिनणर्थः इत्यन्तम् // 'शमित्यष्टाभ्यो घिनुण्' इति विधानादिति भावः / शमादयः इति // 'शमु उपशमे' इत्यारभ्य 'मदी हर्षे' इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थः / असु क्षेपणे / अस्यतेस्थुक् // शेषं पूरयति / अङि परे इति // 'ऋदृशोऽडिः' इत्यतस्तदनुवृत्तेरिति भावः / थुकि ककार इत् उकार उच्चारणार्थः कित्त्वादस्धातोरन्त्यावयवः / ननु पुषादित्वादेवास्यतेश्च्लेरडि सिद्धे ‘अस्यतिवक्तिख्यातिभ्योऽ' इत्यत्र अस्यतिग्रहणं व्यर्थमित्याशङ्कय निराकरोति / अस्य पुषादित्वादिति // तङर्थमिति // पर्यास्थतेत्यत्र आत्मनेपदे अर्थमस्यति. वक्तीत्यत्र अस्यतिग्रहणमित्यर्थः / पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनेपदे अप्रसक्तेरिति भावः / नन्वस्यतेः केवलपरस्मैपदित्वादात्मनेपदं दुर्लभमित्यत आह / तङ्तु उपसर्गादिति // वक्ष्यते इति // पदव्यवस्थायामिति शेषः / यसु प्रयत्ने / यसोऽनुपसर्गात्। संयसश्च // सूत्रद्वयमिदम् / श्यन् वा स्यादिति // शेषपूरणम् / 'दिवादिभ्यः श्यन्' इत्यतः ‘वा भ्राश' इत्यतश्च तदनुवृत्तेरिति भावः / अनुपसर्गाद्यस: श्यन् वा स्यादिति प्रथमसूत्रार्थः / सोपसर्गात्तु नित्य एव श्यन् अनुपसर्गादिति पर्युदासात् / सम्पूर्वात् यसेर्नित्यमेव For Private And Personal Use Only