SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 सिद्धान्तकौमुदीसहिता [दिवादि णत्वं न स्यात् / प्रनंष्टा। अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् / प्रनङ्ग-यतिनशिष्यति / तृप 1196 प्रीणने / प्रीणनं तृप्तिस्तर्पणं च 'नाग्निस्तृप्यति काष्ठानाम्' 'पितृनतासीत्' इति भट्टिः / इत्युभयत्र दर्शनात् / ततर्पिथततर्थ-तत्रप्थ / तर्पिता-ता-वप्ता / 'कृशमृशस्पृश-' इति सिज्वा / अतीत्-अतासत्-अत्राप्सीत्-अतृपत् / दृप 1197 हर्षमोहनयोः / मोहनं गर्वः / दृप्यतीत्यादि। __ 'रधादित्वादिमौ वेट्कावमर्थमनुदात्तता' दुह 1198 जिघांसायाम् / 'वा दुहमुह' (सू 327) इति वा घः / पक्षे ढः / दुद्रोहिथ-दुद्रोग्ध-दुद्रोढ / द्रोहिता-द्रोग्धा-द्रोढा / द्रोहिष्यति-- ध्रोक्ष्यति / ढत्वघत्वयोस्तुल्यं रूपम् / अदुहत्। मुह 1199 वैचित्त्ये / वैचित्त्यभविवेकः / मुह्यति / मुमोहिथ-मुमोग्ध-मुमोढ / मोहिता-मोग्धा-मोढा / मोहिष्यति-मोक्ष्यति / अमुहत् / ष्णुह 1200 उद्गिरणे / स्नुह्यति / सुष्णोह / इति 'न भाभूपू' इत्यतः नेति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति / णत्वं न स्यादिति // षान्तस्येति किम् / प्रणश्यति / भूतपूर्वेति // पूर्व षकारस्य सत इदानीमादेशवशेन षान्तत्वाभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः। प्रनत यतीति॥ अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः। तृप प्रीणने। तृप्तिस्तर्पणश्चेति // आद्ये अकर्मकः / द्वितीये सकर्मकः / रधादित्वाद्वेडिति मत्वा आह / ततर्पिथ-ततर्थेति-तत्रप्थेति च // 'अनुदात्तस्य चर्दुपधस्य' इत्यमिति भावः / ततृपिव-ततृप्व / सिज्वेति // पक्षे पुषाद्यङिति भावः / रधादित्वादिडिकल्पः / तत्र सिचि इट्पक्षे आह / अतीदिति // इडभावपक्षे आह / अताप्ससदिति // हलन्तलक्षणा वृद्धिरिति भावः / ‘अनुदात्तस्य च' इत्यम्पक्षे आह / अत्राप्सीदिति // पुषाद्यपक्षे आह / अतृपदिति // ङित्त्वान्न गुण इति भावः / दृप हर्षेति // तृपधातुवत् / ननु रधादित्वादेव वेटकत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह / 'रधादित्वादिमौ वेदकावमर्थमनुदात्तता' इति // दुह जिघांसायाम् / अनुदात्तत्वाभावेऽपि रधादित्वाद्वेट् / तत्र इडभावे आह / वा दुहमुह इतीति / ध्रो. क्ष्यतीति // 'वा द्रुह' इति घत्वपक्षे दकारस्य भषि घस्य चर्वे सस्य षत्वे रूपम् / ढत्वपक्षेऽपि 'षढाः' इति कत्वे एतदेव रूपम् / तदाह / ढत्वघत्वयोस्तुल्यं रूपमिति / अद्रुहदिति // पुषादित्वादङिति भावः / मुहधातुरनुदात्तत्वाभावेऽपि रधादित्वात् वेट् / मुमोहि थेति // इट्पक्षे रूपम् / अनिट्पक्षे तु ‘वा दुहमुह' इति घत्वं मत्वा आह / मुमोग्धेति // ढत्वपक्षे आह। मुमोढेति / मोक्ष्यतीति // घत्वढत्वयोस्तुल्यं रूपम् / ष्णुह ष्णिहेति षोपदेशौ / तदाह / सुष्णोह / सिष्णेहेति // थलादावनिटपक्षे ‘वा द्रुह' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy