________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 243 (सू 3046) इतीट वक्ष्यते / शुध 1192 शौचे / शुध्यति / शुशोध / शोद्धा / षिधु 1193 संराद्धौ / ऊदित्पाठः प्रामादिकः / सिध्यति / सेद्धा / सेत्स्यति / असिधत् / रध 1194 हिंसासंराद्धयोः / संराद्धिनिष्पत्तिः / रध्यति / ‘रधिजभोरचि' (सू 2302) इति नुम् / ररन्ध / ररन्धतुः / 2515 / रधादिभ्यश्च / (7-2-45) ‘रध् ‘नश्' 'तृप्' 'हप्' 'दुह्' 'मुह' ष्णुह्' णिह्' एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् / ररन्धिथ-ररद्ध / ररन्धिव-रेव / 2516 / नेट्यलिटि रधे / (7-1-62) लिडर्जे इटि रधेर्नुम् न स्यात् / रधिता-रद्धा / रधिष्यति-रत्स्यति / अङि तु नुम् / ' अनिदिताम्-' (सू 415) इति नलोपः / अरघत् / णश 1195 अदर्शने / नश्यति / ननाश / नेशतुः / नेशिथ / 2517 / मस्जिनशोझलि / (7-1-60) नुम् स्यात् / ननंष्ठ / नेशिव-नेश्व / नेशिम-नेश्म / नशिता-नंष्टा / नशिष्यति-नश्यति / नश्येत् / नश्यात् / अनशत् / प्रणश्यति / 2518 / नशेः षान्तस्य / (8-4-36) वसतिक्षुधोः इति // वसेः क्षुधेश्च त्वानिष्टयोरिडागमः स्यादिति तदर्थः / वक्ष्यते इति // कृत्स्विति शेषः / विधु संराद्धाविति // निष्पत्तावित्यर्थः। प्रामादिकः इति // माधवादिसम्मतत्वादिति भावः / रध हिंसेति // सेट् / चतुर्थान्तोऽयम् / ररन्धतुरिति // एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वानलोपो नेति भावः / रधादिभ्यश्च // 'आर्धधातुकस्येडलादेः' इत्यनुवर्तते / 'स्वरतिसूति' इत्यतो वेति इत्यभिप्रेत्य शेषं पूरयति / वलाद्यार्धधातुकस्य वेडिति // ‘आर्धधातुकस्य' इति नित्ये प्राप्ते विकल्पोऽयम् / लुटि तासि इटि 'रधिजभोरचि' इति नुमि प्राप्ते। नेट्यलिटि रधेः॥ 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते / तदाह / लिड्वर्जे इटीति / अङि त्विति // पुषाद्यङि कृते सतीत्यर्थः / अरधदिति // “मो अहं द्विषतेऽरधम्"। णश अदर्शने इति // णोपदेशोऽयं सेट् / 'रधादिभ्यश्च' इति वेट / तत्र इट्पक्षे आह / नशिथेति // 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः / इडभावपक्ष ननश् थ इति स्थिते। मस्जिनशोझलि // नुम् स्यादिति // 'इदितो नुम्' इत्यतस्तदनुवृत्तरिति भावः / ननंष्ठेति // व्रश्चादिषत्वन् / ठुत्वम् / प्रणश्यतीति // 'उपसर्गादसमासे' इति णत्वम् / नशेः षान्तस्य // 'रषाभ्याम्' इत्यतो ण For Private And Personal Use Only