________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 सिद्धान्तकौमुदीसहिता [दिवादि चिण् / अश्लेषि / अश्लिक्षाताम् / अश्विक्षत / अश्लिष्टाः / अश्लिड्ढम् / शक 1188 विभापितोऽमर्षणे / विभाषित इत्युभयपदीत्यर्थः / शक्यतिशक्यते वा हरिं द्रष्टुं भक्तः / शशाक / शेकिथ-शशक्थ / शेके / शक्ता / शक्ष्यति-शक्ष्यते / अशकत्-अशक्त / सेटकोऽयमित्येके / तन्मतेनानिटकारिकासु लदित्पठित: / शकिता / शकिष्यति / विदा 1189 गानप्रक्षरणे / धर्मस्रुतावित्यर्थः / अयं श्रीदिति न्यासकारादयः / नेति हरदत्तादयः / स्विद्यति / सिष्वेद / सिष्वेदिथ / स्वेत्ता / अस्विदत् / क्रुध 1190 क्रोधे / क्रोद्धा / क्रोत्स्यति / क्षुध 1191 बुभुक्षायां / शोद्धा / कथं क्षुधित इति / सम्पदादिक्किबन्तात्तारकादित्वादितजिति माधवः / वस्तुतस्तु वसतिक्षुधो:-' प्रयोजनमाह / एकवचने चिणिति // तदेवोदाहृत्य दर्शयति / अश्लेषीति // आलिगिता कन्या देवदत्तेनेत्यर्थः / श्लिषेरालिङ्गनार्थकात् कर्मणि लुङि प्रथमैकवचने तशब्दे परे 'चिण् भावकर्मणोः' इति च्लेश्चिणि कृते 'चिणो लुक्' इति तशब्दस्य लुक् / अत्र श्लिष इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्छिणपवादत्वाभावाचिण निर्बाध इति भावः / 'समाश्लेषि जतुना काष्ठम्' इत्यत्र तु अनालिङ्गनात् च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्वाधमेव / एवञ्च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् / अथानालिङ्गने श्लिषः कर्मणि लुङि ‘शल:' इति क्सोऽपि नेति यदुक्तन्तदुदाहृत्य दर्शयति / आश्लिक्षातामिति // अनालिङ्गने श्लिषः कर्मणि लुङः आतामि च्ले: क्साभावात् सिचि ‘षढोः' इति षस्य कत्वे सस्य षत्वे रूपमिति भावः / नन्वश्लिक्षातामित्यत्र सत्यपि क्से ‘क्सस्याचि' इत्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति / अश्लिक्षतेत्यादि / अश्लिष् स् झ इति स्थिते झोऽन्तादेशं बाधित्वा ‘आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचस्सस्य षत्वे अश्लिक्षतेतीष्यते / च्ले: क्से तु सति अश्लिष् स् झ इति स्थिते ‘क्सस्याचि' इत्यकारलोपाप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः / अश्लिष्ठाः इति // श्लिषेः कर्मणि लुङस्थासि च्लेस्सिचि 'झलो झलि' इत्यसम्भवादश्लिक्षथाः इति स्यादिति भावः / अश्लिड्वमिति // श्लिषः कर्मणि लुडो ध्वमि सिचि ‘झलो झलि' इति सस्य लोपे षस्य जश्त्वेन डकारे टुत्वेन धस्य ढः / क्से तु सति अश्लिक्षध्वम् इति स्यादिति भावः / शक विभाषितः इति // मर्षणे अर्थे शकधातुर्विकल्पित इत्यर्थः / विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः। व्याख्यानात् / तदाह / उभयपदीति // मर्षणमिह सामर्थ्यम् / शक्यति-शक्यते वा हरिं द्रष्टुं भक्तः इति // समर्थो भवतीत्यर्थः। सेटकोऽयमित्येके इति // स्वमते त्वनिटक एवेति भावः। ननु अनिट्कारिकासु लूदितश्शकेः पाठात् कथमनिट्कत्वमित्यत आह / तन्मतेनेति // ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्य अनिट्कारिकासु शकिः लूदित्पठितः इत्यर्थः / सम्पदादिकिबन्तादिति // क्षुध्यत इति क्षुध् भावे क्विप् / क्षुध् अस्य सञ्जाता क्षुधित इति विग्रहः / For Private And Personal Use Only