SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 241 W -आलिङ्गने / (3-1-46) श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्र / योगविभागसामर्थ्यात् 'शल इगुपधात्-' (सू 2336) इत्यस्याप्ययं नियमः ‘अश्लिक्षत्कन्यां देवदत्तः' / 'आलिङ्गन एव' इति किम् / समाश्लिषज्जतुकाष्ठम् / आङ् / प्रत्यासत्ताविह श्लिषिः / कर्मण्यनालिङ्गने सिजेव न तु क्स: / एकवचने कर्मणोः' इति चिविधेर्न बाधक इत्यर्थः / कुत इत्यत आह / पुरस्तादिति // ‘शल इगुपधादनिट: क्सः' ‘श्लिषः' 'पुषादिद्युताबूलदितः परस्मैपदेषु' 'चिण भावकर्मणोः' इति सूत्रक्रम इति भावः / आलिङ्गने श्लिषः इति पूर्वसूत्रे यदनुवृत्तन्तत्सर्वमिहानुवर्तते, श्लिष इति च। तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्ले: क्सः स्यादिति लभ्यते / ‘श्लिषः' इति पूर्वसूत्रेणैव सिद्ध नियमार्थमिदम् / तदाह / श्लिषश्च्ले रालिङ्गने एव क्सो नान्यत्रेति // नन्वयनियमः “अनन्तरस्य” इति न्यायात् श्लिष इति सूत्रप्राप्तस्यैव स्यात् , नतु ‘शल इगुपधात् ' इत्यस्यापीत्यत आह / शल इगुपधादित्यस्याप्ययं नियमः इति॥ कुत इत्यत आह / योगविभागसामर्थ्यादिति // यदि श्लिष इति प्राप्त एव क्स एव आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात् / ‘श्लिष आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात् / अतः 'शल इगुपधात्' इति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायते इत्यर्थः / अश्लिक्षत् कन्यां दे. वदत्तः इति // आलिङ्गदित्यर्थः / अत्र पुषाद्यङम्बाधित्वा अनेन क्सः / समाश्लिषजतुकाष्ठमिति // जतु लाक्षा / साच काष्टलग्नवोत्पद्यते इति स्थितिः / जतु काष्टञ्चेति समाहारद्वन्द्वः / (समाश्लिषज्जतुकाष्ठञ्च) इत्येव भाष्यम् / अत्र श्लिषेरालिङ्गनार्थकत्वाभावान क्सः। किन्तु पुषाद्यडेवेति भावः / नन्वजादित्वाभावेन आडागमस्यासम्भवात् समाश्लिषदित्ययुक्तमित्यत आह / आङिति // समाश्लिषत् इत्यत्र श्लिषेः प्राक् आपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः / नन्वालिङ्गनं समाश्लेषणं तथाच समाश्लिषजतुकाष्टम् इत्यत्रापि लिषेरालिङ्गनार्थकत्वात् क्सो दुर्वार इत्यत आह / प्रत्यासत्ताविहेति // इह समाश्लिषजतुकाष्ठम् इत्यत्र / श्लिषिः प्रत्यासक्ती संयोगे वर्तते नतु बाह्वादिना संवलनात्मकसम्बन्धविशेषरूपे आलिङ्गने इत्यर्थः। नन्वालिङ्गने एव श्लिषश्च्लेक्सः न त्वनालिङ्गने इति नियमात् अनालिङ्गने 'शल इगुपधात्' इत्यपि क्सो न भवतीत्युक्तमयुक्तम् / समाश्लिषजनुकाष्ठमित्यत्रानालिङ्गने 'शल इगुपधात्' इति क्सम्बाधित्वा परत्वात् पुषाद्यङ एव प्राप्त्या क्सस्याप्रसक्तेरित्यत आह / कर्मणीति // अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुडि च्लेस्सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात् / कर्मणि लुडश्च 'भावकर्मणोः' इत्यात्मनेपदनियमात् / तस्य च सिचः ‘शल इगुपधात्' इति प्राप्तः क्सः उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः / यदुक्तं आलिङ्गने श्लिषश्च्ले: क्सः पुषाद्यङ एवापवादः नतु चिणः इति / तस्य For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy