________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 239 असृक्षाताम् / लिश 1180 अल्पीभावे / लिश्यते / लेष्टा / लेक्ष्यते / लिक्षीष्ट / अलिक्षत / अलिक्षाताम् / अथागणान्तात्परस्मैपदिनः / राधः 1181 अकर्मकादृद्धावेव / एवकारो भिन्नक्रमः / राधोऽकर्मकादेव श्यन् / उदाहरणमाह / वृद्धाविति / यन्मह्यमपराध्यति / द्रुह्यतीत्यर्थः / विराध्यन्तं क्षमेत कः / द्रुह्यन्तमित्यर्थः / राध्यत्योदनः / सिध्यतीत्यर्थः / कृष्णाय राध्यति / दैवं पर्यालोचयतीत्यर्थः / देवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् / रराध / रराधतुः / रराधिथ / 'राधो हिंसायाम्' (सू 2532) इत्येत्त्वाभ्यासलोपाविह न / मिति भावः / आशीलिङि आह / सूक्षीष्टेति // अत्र लघूपधगुणमाशङ्कय आह / लिसिचा. विति / नाप्यमिति // ‘सृजिदृशोझल्यम्' इत्यमपि नास्तीत्यर्थः। अकित्येव तद्विधानादिति भावः / लुङ्याह / असृष्टेति // 'झलो झलि' इति सिचो लोपः / 'लिङ्सिचावात्मनेपदेषु' इति सिचः कित्त्वान्न गुणः नाप्यमिति भावः / लिश अल्पीभावे / लिक्षीष्टेति // ‘लिङ्सिचौ' इति कित्त्वान्न गुणः / अलिक्षतेति // 'शल इगुपधात्' इति क्सः / आ गणान्तादिति // दिवादिगणसमाप्तिपर्यन्तमित्यर्थः / राधोऽकर्मकावृद्धावेवेति // श्यनिति शेषः / राधधातोरकर्मकादृद्धावेवार्थे श्यनिति प्रतीयमानोऽर्थः। एवं सति अकर्मकादिति व्यर्थम् / राधेरर्थान्तरे च श्यन् न स्यात् / इष्यते हि अपराध्यतीत्यादौ द्रोहाद्यर्थेऽपि श्यन् / तत्राह। एवकारो भिन्नक्रमः इति // यस्मिन् क्रमे वृद्धावित्यत ऊचे एवकारः पठितः ततोऽन्यः क्रमो यस्य स भि. अक्रम इत्यर्थः / वृद्धावित्यत ऊर्ध्वं पठित एवकारः अन्यत्र निवेशनीय इति यावत्। तदेवं दर्शयति / राधोऽकर्मकादेव श्यनिति // एवञ्चार्थान्तरेऽपि श्यन् सिद्ध्यति / शत्रु हिनस्तीत्यर्थे शत्रुमपराध्नोतीत्यत्र सकर्मकत्वात् न श्यनिति भावः / तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्कय अकर्मकक्रिया एवंविधेति प्रदर्शनार्थन्तत् नतु परिसङ्ख्यानार्थमित्याह / उदाहरणमाह / वृद्धावितीति / एवञ्च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः / तथाविधार्थान्तराण्युदाहरति / यन्मह्यमित्यादिना // 'क्रुधQह ' इति सम्प्रदानत्वम् / कृष्णाय राध्यतीति // ' राधीक्ष्योर्यस्य विप्रश्नः' इति सम्प्रदानत्वम् / दैवमिति // कृष्णस्य किमिदानीं शुभमशुभं वेति पृष्टो दैवज्ञः तस्य शुभाशुभसूचकादित्यादिग्रहस्थिति ज्योतिश्शास्त्रतः परीक्षते इति यावत् / ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेल्यत आह / दैवस्येति // ननु 'राधोऽकर्मकाद्वृद्धावेव' इत्यत्र वृद्धिग्रहणस्य उपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकत्वात् रराधतुः इत्यादौ ‘राधो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ स्यातामित्यत आह। राधः इति // इह नेति ॥रराधतुः इत्यादौ राधे. हिसार्थकत्वे 'राधो हिंसायाम् ' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः / कुत इत्यत For Private And Personal Use Only