________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 सिद्धान्तकौमुदीसहिता [दिवादि सत्तायाम् / विद्यते / वेत्ता / बुध 1173 अवगमने / बुध्यते / बुबुधे / बोद्धा / भोत्स्यते / भुत्सीष्ट / अबोधि-अबुद्ध / अभुत्साताम् / युध 1174 सम्प्रहारे / युध्यते / युयुधे / योद्धा / अयुद्ध / कथं 'युध्यति' इति युधमिच्छतीति क्यच् / ' अनुदात्तत्त्वलक्षणमात्मनेपदमनित्यम्' (प 97) इति वा / अनो रुध 1175 कामे / अनुरुध्यते / अण 1176 प्राणने / अण्यते / आणे / अणिता / 'अन' इति दन्त्यान्तोऽयमित्येके / मन 1177 ज्ञाने / मन्यते / मेने / मन्ता / युज 1178 समाधौ / समाधिश्चित्तवृत्तिनिरोधः / अकर्मकः / युज्यते / योक्ता / सृज 1179 विसर्गे / अकर्मकः / संसृज्यते सरसिजैररुणांशुभिन्नैः / ससृजिषे / स्रष्टा / स्रक्ष्यते / लिङ्सिचौ-' (सू 2300) इति कित्त्वान्न गुणो नाप्यम् / सृक्षीष्ट / असृष्ट / लुक्' इति तशब्दस्य लोपः। 'नर्गद' इति णत्वमिति भावः / 'विद सत्तायाम्' वेत्तेति // अनिडिति भावः / लिटि क्रादिनियमादिट् / एवं बुधधातुरपि / बोद्धेति // तासि ‘झषस्तथोः' इति तकारस्य धकारः। भोत्स्यते इति // 'एकाचः' इति भए / भुत्सीष्टेति // 'लिङ्सिचौ' इति कित्त्वम् / 'दीपजन' इति चिण्विकल्पं मत्वा आह / अबोधि-अबुद्धेति / कथं युध्यतीति॥ आत्मनेपदित्वादिति भावः / समाधत्ते / युधमिति // युध्शब्दः भावक्विबन्तः / युधमिच्छतीत्यर्थे 'सुप आत्मनः' इति क्यजन्तात् परस्मैपदमित्यर्थः / अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति समाधानं त्वनुचितम् / तस्य भाच्यादृष्टत्वेन अप्रामाणिकत्वात् / अत एव 'व्यत्ययो बहुळम्' इति सूत्रभाष्ये प्रतीपमन्य ऊर्मियुध्यतीत्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् / अनो रुध कामे इति // अनु इत्युपसर्गात्परः रुधधातुः कामे वर्तते इत्यर्थः / युज समाधौ / अनिट् / अकर्मकः इति // चित्तवृत्तेर्धात्वर्थान्तर्भावादिति भावः / अर्थान्तरे तु सकर्मकोऽपि भवति / सृजियुज्योः सकर्मकयोः कर्मवद्भाव इति कर्मवत्सूत्रवार्तिकात् / एतच्च कर्मकर्तृप्रक्रियायां स्पष्टीभविष्यति / सृज विसर्गे इति // अनिट् / विसर्गस्सम्बन्धः / उपसर्गवशात् / तदाह / अकर्मकः इति / संसृज्यते इति // अरुणांशुभिन्नैः अरुणकिरणविकसितैः सरसिजैः कमलैः संसृज्यते सम्बध्नातीत्यर्थः / कमलिनीति शेषः / कर्तरि लकारोऽयम्, न त्वयकर्मणि लकारः, अकर्मकत्वात् / अर्थान्तरे तु सकर्मकोऽयमिति कर्मकर्तृप्रक्रियायां वक्ष्यते / लिट्याह / ससृजिषे इति // क्रादिनियमादिडिति भावः / स्रष्टेति // ‘सृजिदृशोझल्यमकिति' इत्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः / श्रुत्वेन तकारस्य ट इति भावः / स्रक्ष्यते इति // पूर्ववदमि जस्य षत्वे 'षढोः' इति षस्य कत्वे, सस्य षत्व For Private And Personal Use Only