________________ Shri Mahavir Jain Aradhana Kendra Acharya s www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 237 वृतु 1160 वरणे / वृत्यते। पक्षान्तरे / वावृत्यते। ततो वावृत्यमाना सा रामशालां न्यविक्षत।' इति भट्टिः / क्लिश 1161 उपतापे / क्लिश्यते / क्लेशिता / काश 1162 दीप्तौ / काश्यते / वाशू 1163 शब्दे / वाश्यते / ववाशे / ___ अथ पञ्च स्वरितेतः / मृष 1164 तितिक्षायाम् / मृष्यति-मृष्यते / ममर्ष-ममृषे / शुचिर् 1165 पूतीभावे / पूतीभावः क्लेदः / शुच्यति-शुच्यते / शुशोच-शुशुचे / अशुचत्-अशोचीत्-अशोचिष्ट / णह 1166 बन्धने / नाति-नह्यते / ननाह / नेहिथ-ननद्ध / नेहे / नद्धा / नत्स्यति / अनात्सीत् / रज 1167 रागे। रज्यति-रज्यते / शप 1169 आक्रोशे / शप्यति-शप्यते / अथैकादशानुदात्तेत: / पद 1170 गतौ / पद्यते / पेदे / पत्ता / पद्येत / पत्सीष्ट / 2513 / चिण् ते पदः / (3-1-60) पदश्च्लेश्चिण्स्यात्तशब्दे परे / प्रण्यपादि / अपत्साताम् / अपत्सत / खिद 1171 दैन्ये / खिद्यते / चिखिदे / खेत्ता / अखित्त / विद 1172 प्रयोगं दर्शयति / श्रुत द्यामानि युतः पत्यमानः इति // “प्रवायुमच्छा बृहतीत्य॒चः” एकदेशोऽयम् / पत्यमान इत्यस्य ईशान इत्यर्थः / अत्र लटश्शानच् आत्मनेपदं श्यन् च / पक्षान्तरे इति // वावृतु इति पाठपक्षे इत्यर्थः / वावृत्यते इति // वृणोतीत्यर्थः / अपेक्षते इति यावत् / वावृतुधातोः प्रयोगं दर्शयति / ततो वावृत्यमानेति // अपेक्षमाणेत्यर्थः / न्यविक्षतेति // 'नेर्विशः' इत्यात्मनेपदम् / ‘शल इगुपधात्' इति क्सः / अथ पञ्च स्वरितेतः इति // 'शप आक्रोशे' इत्यन्ता इत्यर्थः / शुच्यतीति // क्लिन्नम्भवतीत्यर्थः / अशुचदिति // इरित्त्वादडिति भावः / णह बन्धने इति // णोपदेशोऽयम् / अनिट् / ननाहेति // नेहतुः / भारद्वाजनियमात्थलि वेट् इति मत्वा आह / नेहिथननद्धेति // इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ / इडभावे तु 'नहो धः' इति हस्य ध इति भावः / ‘रञ्ज रागे' अनिट् / रज्यतीति // ‘अनिदिताम्' इति नलोप इति भावः / ररज / रेजतुः / नलोपे एत्त्वाभ्यासलोपौ। ररजिथ-ररथ / रेजिव / रक्ता इत्यादि / अथैकादशेति // 'लिश अल्पीभावे' इत्यन्ता इत्यर्थः / ‘पद गतौ' अनिट् / चिण ते पदः। पदश्च्लेरिति // 'च्लेस्सिच्' इत्यतः च्लेरित्यनुवर्तते इति भावः / तशब्दे इति // आत्मनेपदप्रथमैकवचने इत्यर्थः।इदञ्च भाष्ये स्पष्टम् / प्रण्यपादीति॥ सिचश्चिणि उपधावृद्धौ चिणो For Private And Personal Use Only