________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 सिद्धान्तकौमुदीसहिता [जुहोत्यादि कि 1101 ज्ञाने / चिकेति / तुर 1102 त्वरणे / तुतोर्ति / तुतूर्तः / तुतुरति / धिप 1103 शब्दे / दिधेष्टि / दिधिष्टः / धन 1104 धान्ये / दधन्ति / दधन्तः / दधनति / जन 1105 जनने / जजन्ति / 2504 / जनसनखनां सञ्झलोः। (6-4-42) बभस्सि / बब्धः / बब्ध / बभस्मि / बप्स्वः / बप्स्मः / बभास / बप्सतुः / बप्सुः / बभसिथ / बप्सथुः / बप्स / बभास-बभस / बप्सिव / बप्सिम / भसिता / भसिध्यति / बभस्तु-बब्धात् / बधाम् / बप्सतु। बब्धि-बब्धात् / बब्धम् / बब्ध / बभसानि / बभसाव / बभसाम / अबभः / अबब्धाम् / अबप्सुः / अबभः / अबब्धम् / अबब्ध / अबप्सम् / अबप्स्व / बप्स्यात् / भस्यात् / अभासीत्-अभसीत् / अभसिष्यत् / कि झाने / चिकेतीति // किधातोस्तिपि श्ला द्वित्वे अभ्यासकुत्वे उत्तरखण्डस्य गुण इति भावः / चिकितः / चिक्यति / चिकेषि। चिकिथः / . चिकिथ / चिकेमि / चिकिवः / चिकाय / चिक्यतुः / चिकयिथ-चिकेथ / चिक्यिव / केता। केष्यति / चिकेतु-चिकितात् / चिकिताम् / चिक्यतु / चिकिहि / चिकयानि / अचिकेत् / अचिकिताम् / अचिकयुः / अचिकेः / अचिकयम् / अचिकिव / चिकियात् / कीयात् / अकैषीत् / अंकेष्यत् / तुर त्वरणे इति // तुतूर्तः इति // 'हलि च' इति दीर्घः / तुतोर्षि / तुतूर्थः / तुतूर्थ / तुतोर्मि / तुतूर्वः / तुतोर / तुतुरथुः / तुतोरिथ / तुतुरिव / तोरिता। तोरिष्यति / तुतोर्तुतुतूर्तात् / तुतूर्ताम् / तुतुरतु। तुतूर्हि / तुतोराणि / अतुतोः / अतुतूर्ताम् / अतुतुरुः / अतुतोः। अतुतोरम् / अतुतू / तुतूर्यात् / तूर्यात् / अतोरीत् / अतोरिष्यत् / धिष शब्दे सेट् / दिधेष्टीति // इलौ द्वित्वादौ लघूपधगुणे तकारस्य टुत्वमिति भावः / दिधिषति / दिधेक्षि / दिधिष्ठः / दिधेष्मि / दिधिष्वः / दिधेष / दिधिषतुः / दिधेषिथ / दिधिषिव / धेषिता / धेषिष्यति / दिधेष्टु-दिधिष्टात् / दिधिषतु / दिधिड्ढि / दिधेषाणि / अदिधेट् / अदिधिष्टाम् / अदिधिषुः / अदिधेषम् / अदिधिष्व / दिधिष्यात् / अर्धेषीत् / अधेषिष्यत् / धन धान्ये इति // धान्याने इत्यर्थः / दधन्तीति // क्षमूष सहने इति धातोः चक्षसे इतिवदनुनासिकस्य क्वीति न दीर्घः / दधंसि / दधन्थ / दधन्मि / दधन्वः / दधन्मः / दधान / दधनतुः / दधनिथ / दधनिव / धनिता / धनिष्यति / दधन्तु-दधन्तात् / दधन्ताम् / दधनतु / दधन्हि / दधनानि / अदधन् / अदधन्ताम् / अदधनुः / अदधन् / अदधन्तम् / अदधन्त / अदधनम् / अदधन्व / अदधन्म / दधन्यात् / धन्यात् / अधानीत्अधनीत् / अधनिष्यत् / जन जनने इति // उत्पत्तौ अकर्मकः / उत्पादने सकर्मकः / जनसन // “विड्डनोः' इत्यतः आदित्यनुवर्तते / तदाह / एषामाकारोऽन्तादेशः इति // सन् झल् इत्यनयोः द्वन्द्वात् सप्तमीद्विवचनम् / सनि झलि चेति लभ्यते। 'अनुदात्तोपदेशे' इत्यतः झलि विडतीत्यनुवर्तते / तत्र झलीत्यनुवृत्तेन सन् विशेष्यते / तदादिविधिः / झलादौ सनीति लभ्यते / विडतीत्यनुवृत्तं तु एतत्सूत्रस्थेन झला विशेष्यते / तदादिविधिः / झलादौ विडतीति लभ्यते / तथाच झलादौ सनीति झलादौ विडतीति च परनिमित्तद्वयं लब्धम् / तदाह / For Private And Personal Use Only