________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 229 स्यासवर्णे (सू 2290) इतीयङ् / इयति / इय॒तः / इयूति / आर / आरतुः / 'इडत्यति-' (सू 2384) इति नित्यमिट् / आरिथ / अर्ता / अरिष्यति / इयराणि / ऐयः / ऐवृताम् / ऐयरुः / इय्यात् / अर्यात् / आरत् / ससति / भस 1100 भर्त्सनदीप्त्योः / बभस्ति / 'घसिभसोर्हलि-' (सू 3550) इत्पुपधालोपः / 'झलो झलि' (सू 2281) इति सलोपः / बब्धः / बप्सति / सऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते 'अभ्यासस्यासवणे' इति इयङि इयति इति रूपमित्यर्थः / इयतः इति // पूर्ववदेव द्वित्वादि / तस: अपित्त्वेन ङित्त्वाद्गुणनिषेध इति भाव: / इयतीति // पूर्ववदेव द्वित्वादि / अभ्यस्तत्वाददादेशः / ङित्त्वान गुणः / उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः / इयर्षि। इय॒थः / इयर्मि / इयुवः / इय॒मः / लिट्याह / आरेति // थलि ‘अचस्तास्वत्' इति 'ऋतो भारद्वाजस्य' इति नित्यमिनिषेधे प्राप्ते आह / इडत्त्यर्तीति / नित्यमिडिति // आरिथ। आरिम / अतेति // अनिट्त्वादिति भावः। अरिष्यतीति // 'ऋद्धनोः स्ये' इति इडिति भावः / इयर्तु-इय॒तात् / इयताम् / इयूतु / इयहि-इयतात् / इय॒तम् / इयुत / इयराणीति // आटः पित्त्वेन अङित्त्वान्न गुणनिषेध इति भावः / इयराव / इयराम / लङ्याह / ऐयः इति // श्लौ ऋ त् इति स्थिते द्वित्वे अभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्ड. स्य गुणे रपरत्वे च हल्ङयादिलोपे रेफस्य विसर्गे इयः इति स्थिते आटि वृद्धौ ऐयः इति रूपमिति भावः / नच लावस्थायामडिति पक्षे वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घ हल्ङ्यादिलोपे रेफस्य विसर्गे आः इति स्यादिति शक्यम् / बहुलं छन्दस्यमाड्योगेऽपि' इति बहुलग्रहणेनात्र लावस्थायामाडिल्यस्यानाश्रयणादित्याहुः / ऐयरुरिति // ऐयः। ऐयुतम् / ऐयत। ऐयरम् / ऐयव / ऐयुम / विधिलिङ्याह / इयृयादिति // यासुटो डित्त्वाद्गुणनिषेध इति भावः / इय॒याताम् इत्यादि / आशीलिङ्याह / अर्यादिति // 'अकृत्सार्वधातुकयोः' इति दीर्घः प्राप्तः। तं बाधित्वा ‘रिङ् शयग्लिक्षु' इति रिङ् प्राप्तः / तम्बाधित्वा 'गुणोऽर्तिसंयोगाद्योः' इति गुण इति भावः / लुङ्याह। आरदिति // ‘सर्तिशास्त्यतिभ्यश्च' इत्यङि 'ऋदृशोऽङि' इति गुण इति भावः / आरिष्यत् / तदेवं ऋधातुं निरूप्य सृधातुं निरूपयति / ससर्तीति // ससृतः। सस्रति / इत्यादि सुगमम् / ससार / ससर्थ / ससृव / सर्ता। सरिष्यति / ससर्तु / अससः / अससृताम् / अससरुः / ससूयात् / नियात् / असरत् / भस भर्त्सने इति // अयं सेट् / बभस्तीति // श्लौ भस् ति इति स्थिते द्वित्वे अभ्यासजश्त्वमिति भावः / बभस् तस् इति स्थिते आह / घसिभसोरिति // 'घसिभसोर्हलि च' इत्यस्यायमर्थः / छन्दसि अनयोरुपधाया लोपः स्यात् , हलादावजादौ च विडति परे इति / तथाच बभस् तस् इत्यत्र उपधालोपे 'झलो झलि' इति सकारलोपे तकारस्य 'झषस्तथोः' इति धत्वे भकारस्य जश्त्वमिति भावः / बप्सतीति // अभ्यस्तत्वाददादेशे बभस् अति इति स्थिते ‘घसिभसोः' इत्युपधालोपे भकारस्य चर्वमिति भावः / For Private And Personal Use Only