________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 सिद्धान्तकौमुदीसहिता [जुहोत्यादि पृथग्भावे / वेवेक्ति-वेविक्ते / विवेजिथ / अत्र ‘विज इट्' (सू 2536) इति ङित्त्वं न 'ओ विजी' इत्यस्यैव तत्र ग्रहणात् / ‘णिजिविजी' रुधादावपि। विष्ल 1095 व्याप्तौ / वेवेष्टि-वेविष्टे / लदित्त्वादङ् / अविषत् / तङि क्सः / अजादौ ‘क्सस्याचि' (सू 2337) इत्यल्लोपः / अविक्षत / अविक्षाताम् / अविक्षन्त / अथ आगणान्तात्परस्मैपदिनश्छान्दसाश्च / घृ 1096 क्षरणदीप्त्योः / 'जिधर्म्यग्निं हविषा घृतेन' / 'भृञामित्' (सू 2496) / बहुलं छन्दसि' (सू (3598) इतीत्त्वम् / हृ. 1097 प्रसह्यकरणे / अयं स्रुवोऽभिजिहर्ति होमान् / ऋ 1098 स्मृ 1099 गतौ / बहुलं छन्दसि (3598) इत्येव सिद्धे 'अतिपिपोश्च' (सू 2493) इतीत्त्वविधानादयं भाषायामपि / ' अभ्यास अनिक्षाताम् इत्यादि / विजिरपि णिजिर्वत् / अत्रेति // थलि इट्पक्षे 'विज इट्' इति विहितं डित्त्वं नेत्यर्थः / अतो न गुणनिषेध इति भावः / ओ विजी इत्यस्यैवेति // व्याख्यानादिति भावः / रुधादावपीति // ततश्च 'रुधादिभ्यः श्नम्' इति श्नम्विकरणावपि ताविति भावः / बिष्ल व्याप्तौ इति // लदित् उभयपदी अनिट् / णिजेरिव रूपाणि / वेवेष्टीति // तृत्वेन तकारस्य टः / सिपि षढोः' इति षस्य कत्वम् / वेवेक्षि। विष्ठः / वेविड्ढि / अविषदिति॥ लूदित्त्वादङिति भावः / तङि क्सः इति // 'शल इगुपधात्' इत्यनेनेति भावः। आगणान्तादिति // जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः / घृधातुरनिट् / तिपि श्लौ द्वित्वे अभ्यासकार्ये गुणे रपरत्वे जघर्ति / जघृतः / जघ्रति / 'जिधर्म्यग्निं हविषा घृतेन' इति बहृचमन्त्रपाठः / 'जिघर्म्यग्निं मनसा घृतेन' इति तैत्तिरीयपाठः। अत्र इत्त्वमभ्यासस्य आह / भृामिदिति // ननु तत्र त्रयाणामेव ग्रहणमित्यत आह / बहुळमिति // इत्त्वं छान्दसमिति भावः / जघार / जघ्रतुः / जघर्थ / जघ्र / जघ्रिव / घरिष्यति / जघर्तु-जघृतात् / जघ्रतु / जघृहि / जघराणि / अजघः। अजघृताम् / अजघरुः / अजघरम् / अजघृव / जघृयात् / घ्रियात् / अघार्षीत् / अघरिष्यत् / ह प्रसह्यकरणे इति // घृधातुवद्रूपाणि / अयं सुवो अभिजिहर्ति होमानिति // सुवे साद्यमाने याजमानो मन्त्रः। अत्रापि अभ्यासस्य इत्त्वं छान्दसमिति भावः / ऋ सृ गताविति // इमावनिटौ / तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित् प्रयोगं समर्थयति / बहुळमिति // 'भृञामित्' / 'अर्तिपिपर्योश्च' 'बहुळं छन्दसि' इति सूत्रस्थितिः / तत्र बहुळञ्छन्दसीत्येव ऋधातोरित्त्वसिद्धेः ‘अर्तिपिपोश्च' इत्यर्तिग्रहणात् लोकेऽपि ऋधातोः इलुविकरणस्य प्रयोगो विज्ञायते इत्यर्थः / एतच्चारैव सूत्रे भाष्ये स्पष्टम् / अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोः 'अर्तिपिपोश्च' इत्यत्र ग्रहणम् / पिपर्तिसाहचर्याच्च, श्लावित्यस्य अभ्यासग्रहणस्य चानुवृत्तेश्चेत्यलम् / अभ्यासस्यासवणे इति // शपः श्लौ ऋ ति इति स्थिते द्वित्वे उरदत्त्वम्बाधित्वा 'अर्तिपिपर्योश्च' इत्यभ्या For Private And Personal Use Only