________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 227 अथ त्रयः स्वरितेतः / णिजिर् 1096 शौचपोषणयोः / 2502 / निजां त्रयाणां गुणः श्लौ / (7-4-75) णिजिर विजिर् विष्ल एषामभ्यासस्य गुणः स्याच्छलौ / नेनेक्ति / नेनिक्तः / नेनिजति / नेक्ता / नेक्ष्यति / नेनेक्तु / नेनिग्धि / 2503 / नाभ्यस्तस्याचि पिति सार्वधातुके / (7-3-87) लघूपधगुणो न स्यात् / नेनिजानि / अनेनेक् / अनेनिक्ताम् / अनेनिजुः / नेनिज्यात् / निज्यात् / अनिजत्-अनैक्षीत् / अनिक्त / विजिर् 1094 दधे / दध्वहे / दध्महे / दधौ / दधे / धाता / धास्यति / धास्यते / दधातु-धत्तात् / धत्ताम् / दधतु / धेहीति // 'ध्वसोः' इत्येत्त्वाभ्यासलोपाविति भावः / धत्तात् / धत्तम्। धत्त। दधानि / दधाव / दधाम / धत्ताम् / दधाताम् / दधताम् / धत्स्व / दधाथाम् / धद्धम् / दधै / दधावहै / दधामहै। अधात् / अधत्त / दध्यात् / धासीष्ट / अधासीत् / अधितेति / / 'स्थाप्योरिच' इति इत्त्वे 'हस्वादङ्गात् ' इति सिचो लुगिति भावः / अधास्यत् / अधास्यत / णिजिर् धातुः अनिडयं णोपदेशः इरित् / इकारस्य प्रत्येकमित्त्वाभावान्न नुम् / इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदम्भवत्येव / तस्मादयमप्युभयपदी / एवं विजिरपि ज्ञेयः / निजां त्रयाणाम् / निजामिति बहुवचनात्तदादीनाङ्ग्रहणम् / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / तदाह / णिजिर् इत्यादिना / नेनेक्तीति // श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः / अभ्यस्तत्वाददादेशं मत्वा आह / नेनिजतीति // नेनेक्षि / नेनिक्थः / नेनिक्थ / नेनेज्मि / नेनिज्वः / नेनिज्मः / नेनिक्ते। नेनिजाते। नेनिजते / नेनिक्षे। नेनिजाथे। नेनिग्ध्वे / निनिजे / नेनिज्वहे / नेनिज्महे / निनेज / निनिजतुः / निजिथ-निनेक्थ / निनिजथुः / निनिज / निनेज। निनिजिव / निनिजिम / निनिजे / निनिजाते / निनिजिरे / निनिजिषे / निनिजाथे। निनिजिध्वे / निनिजे / निनिजिवहे / नेता। नेक्ष्यति / नेनेक्तुनेनिक्तात् / नेनिक्ताम् / नेनिजतु / नेनिग्धीति // अपित्त्वेन ङित्त्वान्न गुणः / हेधिः / नेनिक्तात् / नेनिक्तम् / नेनिक्त / 'आइत्तमस्य' इति पित्त्वेन अङित्त्वाल्लघूपधगुणे प्राप्ते / नाभ्यस्तस्याचि // 'मिदेर्गुणः' इत्यतो गुण इति ‘पुगन्त' इत्यतो लघूपधस्येति चानु. वर्तते इत्यभिप्रत्य शेषम्पूरयति / लघूपधगुणो न स्यादिति / नेनिजानीति // नेनिजाव / नेनिजाम / नेनिक्ताम् / नेनिजाताम् / नेनिजताम् / नेनिक्ष्व / नेनिजाथाम् / नेनिग्ध्वम् / नेनिजै / नेनिजावहै / नेनिजामहै / लङि परस्मैपदे आह / अनेनेगिति // अनेनिजुरिति // अभ्यस्तत्वाज्जुसिति भावः / अनेनेक् / अनेनिक्तम् / अनेनिक्त। अनेनिजम् / 'नाभ्यस्तस्य' इति न गुणः / अनेनिज्व / अनेनिज्म / निक्षीष्ट / लुङ्याह / अनिजदिति // इरित्त्वादङिति भावः / अनिक्तति // ‘झलो झलि' इति सिज्लोपः / For Private And Personal Use Only