________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 सिद्धान्तकौमुदीसहिता [जुहोत्यादि अददात् / अदत्ताम् / अददुः / दद्यात् / देयात् / अदात् / अदाताम् / अदुः। अदित / डु धाब् 1095 धारणपोषणयोः ‘दानेऽपि' इत्येके / प्रणिदधाति / 2501 / दधस्तथोश्च / (8-2-38) द्विरुक्तस्य झषन्तस्य धाधातोर्बशो भष् स्यात्तथयोः परयो: स्ध्वोश्च परतः। 'वचनसामर्थ्यादालोपो न स्थानिवत्' इति वामनमाधवौ / वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' धत्त: / दधति / धत्थः / धत्थ / दध्वः / दध्मः / धत्ते / धत्से / धद्धे / धेहि / अधित / ददतुः / ददुः / ददिय-ददाथ / ददथुः / दद / ददौ / ददिव / ददिम / ददे / ददाते / ददिरे / ददिषे / ददाथे / ददिध्वे / ददे / ददिवहे / ददिमहे / दाता / दास्यति / दास्यते / ददातु-दत्तात् / दत्ताम् / ददतु / इति सिद्धवत्कृत्य देहि इत्यत्र आह / ध्वसोरिति // दत्तात् / दत्तम् / दत्त / ददानि / ददाव / ददाम / दत्ताम् / ददाताम् / ददताम् / दत्स्व। ददाथाम् / दद्धम् / ददै / ददावहै / ददामहै / लङ्याह / अददादिति / अददुरिति // अभ्यस्तत्वात् जुस् / अददाः / अदत्तम् / अदत्त / अददाम् / अदद्व / अदद्म / विधिलिङ्याह / दद्यादिति // 'नाभ्यस्तयोः' इत्याल्लोपः / आशीर्लिङि तु 'एलिङि' इत्येत्त्वमभिप्रेत्य आह / देयादिति // दासीष्ट / लुङ्याह / अदादिति // ‘गातिस्था' इति सिचो लुगिति भावः / अदाः। अदातम् / अदात / अदाम् / अदाव / अदाम / लुङ्यात्मनेपदे आह / अदितेति // अदा स् त इति स्थिते 'स्थाध्वोरिच' इति दाधातोरन्त्यस्य इकारः सिचः कित्त्वञ्च / कित्त्वान्न गुणः / ' ह्रस्वादङ्गात्' इति सिचो लुगिति भावः / अदिषाताम् / अदिषत / अदिथाः / अदिषाथाम् / अदिवम् / अदिषि / अदिष्वहि / अदिष्महि / अदास्यत् / अदास्यत / डु धाञ् / जित्त्वादुभयपदी / अनिट् / प्रणिदधातीति // 'नेर्गद' इति णत्वम् / तसि श्लौ द्वित्वे अभ्यासजश्त्वे 'नाभ्यस्तयोः' इत्याल्लोपे दध् तस् इति स्थिते। दधस्तथोश्च // धाधातोः कृतद्वित्वस्य दधा इत्यस्य दधः इति षष्ठयन्तम् / 'एकाचो बशः' इत्यतः झषन्तस्य बशो भष् इत्यनुवर्तते / त थ् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् / तकारादकार उच्चारणार्थः / तकारथकारयोरिति लभ्यते / चकारात् स्ध्वोरिति समुच्चीयते / सकारे ध्वशब्दे चेति लभ्यते / तदाह / द्विरुक्तस्येत्यादिना // तथाच अभ्यासे दकारस्य धकारः / तकारपरकत्वात् / न तु ‘श्नाभ्यस्तयोराल्लोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वान्न तकारपरकत्वं, नापि झषन्तत्वमित्यत आह / वचनसामर्थ्यादिति // वस्तुतस्त्विति // भष्भावस्य पूर्वत्रासिद्धीयत्वादेव तस्मिन् कर्तव्ये आलोपस्य स्थानिवत्त्वाप्रसक्तेर्वचनसामर्थ्याश्रयणक्लेशो वृथेति भावः / धत्तः इति // धस्य चर्वेन त इति भावः / दधतीति // 'अदभ्यस्तात्' इत्यदादशे 'श्नाभ्यस्तयोः' इत्याल्लोपः / धत्थः इति // थकारपरकत्वात् भए / धत्थ / दधामि / दध्वः इति // परनिमित्ताभावान्न भए / दध्मः। धत्ते इति // दधाते। दधते। धत्से इति॥ सकारपरकत्वाद्भषिति भावः। दधाथे।धद्धे इति॥ दद् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः। For Private And Personal Use Only