________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम बालमनोरमा अनातनभूतार्थवृत्तातोलस्यान् / 220 6 / लुङ्लङ्लुङ्क्षवडुदात्तः (6-4-71) एषु परेष्वङ्गस्याडागमः स्यात् सचोदात्तः / 2207 / इतश्च ( 3-4-100) दिता लस्य परम्मैपदमिकागन्तं यत्तदन्तस्यलोप: स्यात्। अभवन / अभवताम / अभवन् / अभवः / अभवतम / अभवत। अभवम / अभवाव। अभवाम / 2208 / विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् / (3-3-161) ध्वर्थेषु द्योत्येषु वाच्यषु वा लिङ स्यात् / विधिः प्रेरणम् , भृत्यादेनिकृष्टस्य इति चाधिकृतम् / भूत इति धात्वर्थे अन्वति / तदाह / अनद्यतनभतार्थवृत्तेरिति // लुङ्लङिति // अङ्गस्येत्यधिकृतम् / तदाह / एषु परेषु अंगस्येति // अन्तरङ्गत्वात् नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणे अवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः। लावस्थायामेवाडागम इति तु पक्षान्तरं भाष्ये स्थितम् / इतश्चेति // लस्येत्याधिकृतम्। इतश्च लोपः परम्मैपदेष्वित्यस्मात लोप इति परम्मैपदेविति चानुवर्तते / परस्मैपदेष्वित्येतत् षष्ट्या विपरिणम्यते / तदाह / डितो लस्येत्यादिना // अलोऽन्त्यस्यत्यन्त्यस्य लोपः। तदाह / अभवदिति / अभवतामिति // लडस्तसः तामादेशः शप गुणावादेशो अट् / अभवन्निति // झरन्तादेशः / शप गुणावादेशो। अट् इतश्चेति इकारलोपः / तकारस्य संयोगान्तलोपः / अभव इति / सिपि शपि गुणे अवादेश अटि इकारलोपे रुत्वविसौं / अभवतमिति // थसस्तमादेशः / शप गुणावादशे अट / अभवतेति // यस्य तादेशे शपि गुणे अवादेशे अटि / अभवमिति // मिप अमादेशे शपि गुणे अवादेशे पूर्वरूपम् / अभवावेति // वसि शॉप गुणावादेशी। अट अती दी| यीनि दीर्घः / नित्यङ्कित इति सकारलोपः / एवं मसि अभवामेति रूपम / इति लङ् प्रक्रिया // विधिनिमन्त्रणेति // ननु विध्यादयो हि न लिङो वाच्याः / ल: कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् / नच ल: कर्माण चेति शास्त्रं लिव्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यम् / तथा सांत यजेतेत्यादो कर्तृवाचकत्वाभावेन शबाद्यनापत्तरित्यत आह / द्योत्येष्विति // ल: कर्मणि चेति सूत्रं सामान्यविषयञ्चदपि विर्धािनमन्त्रणेति विशेषशास्त्रेण न बाध्यते / अविरोधात् / तथाच विध्यादिविशिष्टकादिषु लिङिति फलतीति मत्वाह / वाच्येषु वेति // पक्षद्वयमपादं भाष्ये स्थितम् / विधिः प्रेरणमिति भाष्यम् / अर्थतस्संगृह्णाति / विधिः प्रेरणमिति // ननु निमन्त्रणादानामपि प्रेरणान्तर्भावात्पीनरुक्त्यमित्यतो व्याचष्टे / भृत्यादनिकृष्टस्य प्रवर्त. नमिति / तद्यथा भृत्यं म्वामी वदति / भवान् वस्त्रं क्षाळयदिति / आमन्त्रणात् भेदं दर्शायतुं For Private And Personal Use Only