________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि लोट: सहि: स्यात्सोऽपिञ्च / 1202 / अतो हेः। (6-4-105) अतः परस्य हेर्लुक्स्यात् / भव-भवतात / भवतम् / भवन | 2203 / मेनिः। ( 3-4-89) लोटो मेनि: म्यान / 2204 / आडुत्तमस्य पिच्च / (3-4-92) लोडुत्तमस्याडागमः स्यात्स पिच / हिन्योमत्वं न / इकारांच्चारणसामात / भवानि / भवाव / भवाम / 2205 / अनद्यतने लङ् / (3-2-111) लोटस्सेरिति / स्तुहत्यिादी सिप्स्थानिकस्य हेः पित्वात् सार्वधातुकमपिदिति द्वित्वाभावात् / गुणे प्राप्ते अपिद्वचनम् एवञ्च डिद्वत्वात विङतिचेति गुणो न / सेहि डिच्चेत्येव तु न सूत्रितम् / पितस्सिप अनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः। भव हि इति स्थिते / अतो हेरिति / अत इति पञ्चमी / हेरिति षष्ठी। चिणो लुगित्यतो लुगिन्यनुवर्तते / तदाह / अतः परस्येति / भवेति // हिविधानन्तु स्तुहात्याद्यमिति भावः / भवतादिति // आशिषि लोटः सिपि तस्य सेटपिञ्चति हिभावे शपि गुणावादशयोः अतो हेगिति लुकम्परत्वान बाधित्वा तुह्योरिति पक्ष तातङिति भावः / भवतमिति // थांग पि गुण अवादश च भव श्रस इति स्थिते लोटो लडदिति लङत्वात्तस्थामपामिति थसः तमादेश रूपम् / एवं / भवतेति॥ थस्य तादेश इति विशेषः / लोटो मिपि शपि गुणे अवादेशे मिपः नस्थस्थमिपामित्यमादेशे प्राप्ते। मेर्निरिति // लोटो लङदित्यतः लोट इत्यनुवर्तते / तदाह / लोटो मेरिति // भव नि इति स्थिते। आडुत्तमस्येति // लोटो लङ्कदित्यतः लोट इत्यनुवर्तते / तदाह। लोडुत्तमस्येति // स्तवानि स्तवावेत्यादौ सार्वधातुकमपिदिति हित्त्वनिवृत्यर्थम् पिद्ववचनं / यद्यपि मिप्स्थानिकस्य न: पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं तथापि वसमसोराडागमस्याङित्त्वार्थम् पिदिति वचनम् / ननु स्तुहि भवानीत्यत्र एरुरित्युत्वं कुतो न स्यादित्यत आह / हिन्योरुत्वन्नेति / सामर्थ्यादिति॥अन्यथा हुनु इत्येव विदयादिति भावः / भवानीति॥आडागमे सवर्णदीर्घः / नचात्र लङद्धावादितश्चेति लोपइशयः / इकारोच्चारणसामात / अन्यथा मोन इत्येव विदध्यान / एवं हेपि बोध्यं / यद्यपि भवानीत्यादावतो दा! यानि इत्येव दीर्घसिद्धराडागमविधिः व्यर्थः / तथाऽपि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् / भवावेति // लोटो वस गुणावादेशौ आडागमः सवर्णदीर्घः / लद्भावात नित्यं डित इति सकारलोपः / एवं ममि भवामति रूपं / इति लोट प्रक्रिया // अनद्यतन इति // धातोिित भूत For Private And Personal Use Only