________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2198 / लोटो लङ्कृत् / (3-4-85) लोटो लङ इव कार्य स्यात् / तेन तामादयः सलोपश्च / तथा हि / 2199 / तस्थस्थमिपां तांतंतामः। ( 3-4-101) ङितश्चतुर्णामेषां तामादय: क्रमात्स्युः / 2200 / नित्यं ङितः / ( 3-4-99) सकारान्तस्य ङिदुत्तमस्य नित्यं लोप: स्यात् / * अलोऽन्त्यस्य' (42) इति सस्य लोपः / भवताम् / भवन्तु / 2201 / सद्यपिच्च / ( 3-4-87 ) तदुक्तं भाष्य / ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तात सर्वादेश इत्यभिधाय विस्तरभिया विरम्यते / भवतादिति // आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ् सर्वादेशः / कारइत् / द्वितीयतकारादकारउच्चारणार्थः / लोटो लङदिति // लङ इव लङ्कृत् / तत्र तस्येवेति षष्ठयन्ताद्वतिः / तदाह / लोटो लङ इवेति // ननु तर्हि लुङ् लङ् लुङ्वडुदात्त इत्यडागमोऽपि स्यादित्यत आह / तेनेति // लङ इति स्थानषष्टयन्तात् वतिप्रत्ययाश्रयणेनेत्यर्थः / अडागमस्तु न लङो विधीयते। किन्तु लङि अङ्गस्येति भावः / केन तामादयः / केन वा सलोप इत्यत आह / तथाहीति // तामादयस्सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः / तस्थ इति // तस् थस् थ मिप , एषां द्वन्द्वात् षष्ठीबहुवचनम / ताम तम त अम , एषां द्वन्द्वात प्रथमावहुवचनम् / नित्यं डित इत्यस्मात् डित इत्यनुवर्तते / तदाह / ङितश्चतुर्णामिति // डितो लकारस्य आदेशभूतानामित्यर्थः / क्रमादिति // यथासंख्यसूत्रलभ्यमिदम् / नित्यति इति // उत्तमपुरुषएवास्य सूत्रस्य प्रयोजनं / प्रसङ्गादिहोपन्यस्तम् / स उत्तमस्येति सूत्रमनुवर्तते / नत्र स इति षष्टयन्तम / तेन उत्तमो विशेष्यते / तदन्तविधिः / इतश्च लोप इत्यत। लोप इत्यनुवर्तते / तदाह / सकारान्तस्य ङिदुत्तमस्येति // ङितो लकारस्य य आदेशः उत्तमपुरुषः तस्येत्यर्थः / वैतोन्यत्रेत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् / अलोऽन्त्यस्येत्यन्त्यलोपः / भवतामिति // लोटस्तस / तस्य तामादेशः / शप् गुणावादेशौ / न च तामादेशस्य सर्वादेशत्वात् प्राक् विभक्तित्वाभावान्न विभक्तों तु स्मा इति निषेधाभावात् मकारस्येत्संज्ञा शंक्या / संयोगान्तलोपेन मकारान्तरप्रश्लेषेण उपदेशेऽन्त्यत्वाभावात् / भवन्त्विति // लोटो झेः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् / अथ लोट: सिपि शपि गुणावादेशयोः भव सि इति स्थिते / सेहीति // हि इति लुप्तप्रथमाकम / लोटो लदिल्यतो लोट इत्यनुवर्तते / तदाह / For Private And Personal Use Only