SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 सिद्धान्तकौमुदीसहिता [जुहोत्यादि अबिभरुः / बिभृयात् / भ्रियात् / भृषीष्ट / अभार्षीत् / अभृत / माङ् 1088 माने शब्दे च / 2497 / ई हल्ययोः / (6-4-113) आभ्यस्तयोरात ईत्स्यात्सार्वधातुके क्छिति हलि न तु घुसंज्ञकस्य / मिमीते / ' भाभ्यस्तयो:-' (सू 2483) इत्याल्लोपः / मिमाते / मिमते / प्रण्यमास्त / ओ हाङ् 2089 गतौ / जिहीते / जिहाते / जिहते। जहे / हाता / हास्यते / ओ हाक् 1089 त्यागे / परस्मैपदी / जहाति / बभ्राथे / बभूव / बभ्रे / बभूवहे / बभृमहे / भर्ता / भरिष्यति / भरिष्यते। बिभर्तु-बिभृतात् / बिभृताम् / बिभ्रतु / इति सिद्धवत्कृत्य आह / बिभृहीति // हेरपित्त्वेन ङित्त्वागुणनिषेध इति भावः। बिभृतात् / बिभृतम् / बिभृत इति सिद्धवत्कृत्य आह / बिभराणीति॥ आटः पित्त्वेन डित्त्वाभावान गुणनिषेध इति भावः / बिभराव / बिभराम / लड्याह / अबिभरिति // अबिभृ त् इति स्थिते गुणे रपरत्वे हल्ल्यादिलोपे रेफस्य विसर्ग इति भावः / अबिभरुरिति // अभ्यस्तत्वात् झेर्जुस् 'जुसि च' इति गुणः / अबिभः। अबिभृतम् / अबिभृत / अबिभरम् / अबिभूव / अबिभृम / अबिभृत / अबिभ्राताम् / अबिभ्रत / अबिभृथाः / अबिभ्राथाम् / अबिभृध्वम् / अबिनि / अबिभृवहि / अबिभृमहि / आशीर्लिङयाह / भ्रियादिति // 'रिशयग्लिक्षु' इति रिङ्। आत्मनेपदे आशीर्लिङ्याह / भृषीष्टेति // 'उश्च' इति कित्त्वान्न गुणः / अभा(दिति // अनिट्वान सिज्लोपः। सिचि वृद्धिः। रपरत्वमिति भावः। अभामित्यादि। आत्मनेपदे लुङ्याह / अभृतेति // 'दूस्वादशात्' इति सिचो लुक् / अभृपातामित्यादि / माङ् माने इति // अनिट् / ङित्त्वादात्मनेपदी। श्लौ द्वित्वे 'भृनामित्' इति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते। ईहल्यघोः॥ई इति लुप्तप्रथमाकम् / 'नाभ्यस्तयोरातः' इत्यनुवर्तते / ‘गमहन' इत्यतः विडतीति ‘अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते / तदाह / नाभ्यस्तयोरित्यादिना / आल्लोपः इति // अजादौ विङति सार्वधातुके इति शेषः / मिमते इति // अभ्यस्तत्वाददादेशः / मिमीषे / मिमाथे। मिमीध्वे / मिमे / मिमीवहे / मिमीमहे / ममे / ममाते। ममिरे / ममिषे / ममाथे / ममिध्वे / ममे / ममिवहे / ममिमहे / माता / मास्यते / मिमीताम् / मिमीष्व / मिमाथाम् / मिमीध्वम् / मिमै / मिमावहै / मिमामहै। अमिमीत / अमिमाताम् / अमिमत / अमिमीथाः। अमिमाथाम् / अमिमीध्वम् / अमिमि / अमिमीवहि / अमिमीमहि / मिमीत। मिमीयाताम् / मिमीरन् / मिमीथाः / मिमीयाथाम् / मिमीध्वम् / मिमीय / मिमीवहि / मिमीमहि / मासीष्ट / अमास्त / अमासाताम् / अमासत / अमास्थाः / अमासाथाम् / अमाध्वम् / अमासि / अमास्वहि / अमास्महि / अमास्यत / ओ हा गताविति / अनिट् / ङित्त्वादात्मनेपदी / 'भृशामित्' इति इत्त्वम् / माधातुवद्रूपाणि / अभ्यासे चुत्वं For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy