________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 223 पपरतुः / पपरुः / परिता-परीता / अपिपः / अपिपूर्ताम् / अपिपरुः / पिपूर्यात् / पूर्यात् / अपारीत् / अपारिष्टाम् / 'हस्वान्तोऽयम्'इति केचित् / पिपति / पितः / पिप्रति / पिपृयात् / आशिषि / प्रियात् / अपार्षीत् / पाणिनीयमते तु तं रोदसी पिपृतम्' इत्यादौ छान्दसत्वं शरणम् / डुभृब् 1087 धारणपोषणयोः / 2496 / भृञामित् / (7-4-76) भृन' 'माङ' ओ हाङ' एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ / बिभर्ति / बिभृतः / बिभ्रति / बिभृध्वे / इलुवद्भावात् द्वित्वेत्त्वे / बिभरामास / बभार / बभर्थ / वभृव / बिभृहि / बिभराणि / अबिभः / अबिभृताम् / पप्रथुः-उपरथुः। पप्र-पपर / पपार-पपर / पप्रिव-पपरिव / 'वृतो वा' इति दीर्घविकल्पम्मत्वा आह / परिता-परीतेति // परिष्यति परीष्यति / पिपर्तु-पिपूर्तात् / पिपूर्ताम् / पिपुरतु / पिपूर्हि-पिपूर्तात् / पिपूर्तम् / पिपूर्त / पिपराणि / पिपराव / पिपराम / लङयाह / अपिपरिति // अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिना तकारलोपे रेफस्य विसर्गः। अपिपरुरिति // अभ्यस्तत्वात् जुस् / कृते 'जुसि च' इति गुणे रपरत्वम् / अपिपः / अपिपूर्तम् / अपिपूर्त / अपिपरम् / अपिपूर्व / अपिपूर्म / केचिदिति // अन्ये आचार्या इत्यर्थः / हूस्वान्तत्वपक्षे 'उदोष्ठय' इत्युत्त्वति मत्वा आह / पिपृतः इति // ह्रस्वान्तस्य अनिट्वाल्लुडादौ पर्तेत्यादि / पिपृहि / अपार्षीदिति // ह्रस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः / नन्वाचार्यान्तरसम्मतं ह्रस्वान्तत्वङ्कुतोऽस्माभिरादर्तव्यम् इत्यत आह / पाणिनीयेति // पाणिनिसम्मतदीर्घान्तत्वस्यैवाश्रयणे 'तं रोदसी पिपृतं' इत्यादौ 'उदोष्ठय' इत्युत्त्वापत्त्या ऋकारस्य हूस्वस्य श्रवणानापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादित्यर्थः। डुभृमिति // अनिडयं अित्त्वादुभयपदी। श्लौ सति द्वित्वादौ बिभर्तीत्यादि स्थितम् / भृञामित् / / भृआमिति बहुवचनाद्भवादीनामिति लभ्यते। 'अत्र लोपः' इत्यतः अभ्यासस्येति 'निजान्त्रयाणाङ्गुणः श्लौ' इत्यतः त्रयाणां श्लाविति चानुवर्तते / तदाह / भृञ् माङित्यादिना // बिभ्रतीति // अभ्यस्तत्वाददादेशे यण् / विभर्षि / विभृथः / विभृथ / बिभर्मि / बिमृवः / बिभृमः / बिभृते / बिभ्राते / बिभ्रते / बिभृषे / बिभ्राथे / इति सिद्धवत्कृत्य आह / बिभृध्वे इति // बिभ्रे / बिभृवहे / बिभृमहे / श्लुवद्भावादिति // ‘भीहीभृ. हुवाम्' इत्यनेन इति भावः / बिभरामासेति // अनुप्रयोगसामर्थ्यादस्तेः भूभावो नेति भावः। बभारेति // श्लावित्यनुवृत्तेआमिदिति नेत्त्वम् / बभ्रतुः / बभ्रुः / इत्यपि ज्ञेयम् / 'कृसृभृव' इति लिटि इग्निषेधः / थल्यपि 'अचस्तास्वत्' इति नित्यमिनिषेधः / ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् / तदाह / बभर्थेति // बभ्रथुः / बभ्र / बभार-बभर इति सिद्धवत्कृत्य आह / बभृवेति // क्रादित्वादिनिषेध इति भावः / बभ्रे / बभ्राते / बधिरे / बभृषे / For Private And Personal Use Only