SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 सिद्धान्तकौमुदीसहिता [जुहोत्यादि 2493 / अर्तिपिपोश्च / (7-4-77) अभ्यासस्येकारोऽन्तादेशः स्यात् श्लौ / __2494 / उदोष्ठ्यपूर्वस्य / (7-1-102). अङ्गावयवौष्ठ्यपूर्वो य ऋत् तदन्तस्याङ्गस्य उत्स्यात् / गुणवृद्धी परत्वादिमं बाधेते। पिपति / उत्त्वं / रपरत्वं / 'हलि च' (सू 354) इति दीर्घः / पिपूर्तः / पिपुरति / पपार / किति लिटि ऋच्छत्यताम्'। (सू 2383) इति गुणे प्राप्ते / 2495 / शुदप्रां हस्वो वा / (7-4-12) एषां किति लिटि ह्रस्वो वा स्यात् / पक्षे गुणः / पप्रतुः / पषुः / अद्देष्यत् / पृधातुः सेट् / लटस्तिपि शपः श्लौ द्वित्वे पृ पृ इति स्थिते / अर्तिपिपयोश्च // 'अत्र लोपः' इत्यस्मादभ्यासस्येति 'भृञामित्' इत्यस्मात् इदिति 'निजान्त्रयाणाम्' इत्यतः श्लाविति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति / अभ्यासस्येत्यादिना // तथाच अभ्यासेऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति / तत्र उत्तरखण्डे ऋकारस्य उत्त्वं शङ्कितुमाह / उदोष्ठ्य // 'ऋत इद्धातोः' इत्यतः ऋत इत्यनुवर्तते / अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते। एकमवयवषष्ठ्यन्तं ओष्ठ्यस्य विशेषणम् / अपरन्तु ऋता विशेष्यते / तदन्तविधिः / तदाह / अङ्गावयवौष्ट्य इत्यादिना // अङ्गावयवेति किम् / समीर्णः / 'ऋ गतौ क्रयादिः तस्मात्सम्पूर्वात् क्तप्रत्यये 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीधै 'थ्रयुकः किति' इति इनिषेधे ‘रदाभ्याम्' इति निष्ठानत्वे तस्य णत्वे समीर्ण इति रूपम् / तत्र मकारात्मकौष्ठयपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् / अङ्गावयवेत्युक्तौ तु मकारस्य ओष्टयस्य अङ्गावयवत्वाभावादुत्त्वन्न भवति / तथाच प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता ताम्परिहरति / गुणवृद्धी इति // इममिति // उत्त्वविधिमित्यर्थः / पिपर्तीति // उत्त्वात्परत्वाद्गुण इति भावः। पिपृ तस् इति स्थिते आह / उत्त्वमिति // डित्त्वेन गुणाभावात उदोष्ठयेत्युक्त्वमिति भावः / पिपुरतीति // अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाभावादुत्त्वमिति भावः / पिपर्षि / पिपूर्थः। पिपर्मि / पिपूर्वः / पिपूर्मः / लिटि णल्याह / पपारेति // उत्त्वात्परत्वादृद्धिरिति भावः / 'अर्तिपिपश्चि' इत्यभ्यासस्य नेत्त्वम् / तत्र श्लावित्यनुवृत्तेः / प्राप्ते इति // गुणे नित्यम्प्राप्ते इत्यर्थः / शृदृप्राम् // श दृ पृ एषान्द्वन्द्वः / लिटीति // 'दयतेर्दिगि लिटि' इत्यतः तदनुवृत्तेरिति भावः / यद्यपि पूर्वसूत्रेषु कापि कितीति न दृष्टं तथापि अस्य 'ऋच्छत्युताम्' इति मुणापवादत्वात् गुणस्य च तस्य किदर्थत्यात्कितीत्युक्तम् / पप्रतुरिति // पपृ अतुस् इति स्थिते ऋकारस्य ह्रस्वे तस्य यणिति भावः / गुणपक्षे आह / पपरतुरिति // गुण एव तु न विकल्पितः / गुणाभावे 'वार्णादाङ्गं बलीयः' इति यणम्बाधित्वा 'उदोष्ठय' इत्युत्त्वप्रसङ्गात् / पपरिथ / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy