________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 221 होता / होष्यति / जुहोतु-जुहुतात् / हेधिः / जुहुधि / आटि परत्वाद्गुणः / जुहवानि / परत्वात् 'जुसि च' (सू 2481) इति गुणः / अजुवुः / जुहुयात् / हूयात् / अहौषीत् / भि भी 1084 भये / बिभेति / 2492 / भियोऽन्यतरस्याम् / (6-4-115) इकारः स्याद्धलादौ विडति सार्वधातुके / विभित:-बिभीत: / बिभ्यति / विभयाञ्चकार / बिभाय / भेता / ह्री 1085 लज्जायाम् / जिहेति / जिह्वीतः / जिहियति / जिह्वयाञ्चकार-जिह्वाय / पृ 1086 पालनपूरणयोः / एषान्द्वन्द्वात्पञ्चम्यर्थे षष्ठी / 'कास्प्रत्ययात्' इत्यतः आम् लिटीत्यनुवर्तते / तदाह। एतेभ्यः इति॥ श्लुवदिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह / आमि श्लाविव कार्यश्चेति / जुहवामिति // भामि श्लाविव द्वित्वे गुण इति भावः / जुहावेति // जुहुवतुः / जुहविथ-जुहोथ / जुहुविव / हेर्धिरिति // 'हुझल्भ्यो हेर्धिः' इत्यनेनेति भावः / जुहवानीत्यत्र आटः पित्त्वेन अङित्वात् गुणे प्राप्ते तम्बाधित्वा 'हुश्नुवोः' इति यणि प्राप्ते आह / आटि परत्वादिति // 'हुश्नुवोः' इत्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः / लङि अजुहोत् , अजुहुतां, इति सिद्धवत्कृत्य 'सिजभ्यस्त' इति जुसि 'हुश्नुवोः' इति यणमाशङ्कय आह / परत्वाज्जुसि चेति गुणः इति / अजुहबुरिति // अजुहोः। अजुहुतम् / अजुहुत / अजुहवम्। अजुहुव / अजुहुम / अहौषीदिति॥ सिचि वृद्धिः / अहौष्टामित्यादि / अहोष्यत् / जि भी भये इति // अनिट् ईदन्तः। शपः लौ द्वित्वादि मत्वा आह / बिभेतीति // भियोऽन्यतरस्याम् // ‘इद्दरिद्रस्य' इत्यतः इदिति ‘गमहन' इत्यतः विडतीति 'ई हल्यघोः' इत्यतः हलीति ‘अत उत्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति / इकारः स्यादित्यादिना। बिभ्यतीति // 'अदभ्यस्तात्' इत्यत् / विभयामिति // 'भीडीभृहुवां श्लवच' इति श्लुवत्त्वात् द्वित्वादीति भावः / विभायेति // विभ्यतुः / बिभयिथ-बिभेथ / विभ्यिव / विभ्यिम / भेतेति // भेष्यति। विभेतु-विमितात्-विभीतात् / बिभिताम्-बिभीताम् / विभ्यतु / विभिहिविभीहि / बिभितात्-बिभीतात् / विभितम्-बिभीतम् / बिभित-विभीत / विभयानि / विभयाव / विभयाम / अविभेत् / अविभिताम्-अविभीताम् / अविभयुः / अविभेः / अबिभितम्-अबिभीतम् / अविभयम् / अबिभिव-अबिभीव / बिभियात्-बिभीयात् / इत्यादि आशीलिङि बिभीयास्ताम् / अभैषीत् / अभेष्यत् / ही लजायामिति // अनिट् / जिहियतीति // 'अदभ्यस्तात्' इत्यत् / इयङ् / जिह्वयामिति // 'भीही हुवाम्' इत्याम् / इलवत्त्वात् द्वित्वादीति भावः / जिह्वायेति / बिबिथ-जिरेथ / जिहियिव / हूता / द्वेष्यति जिहेत-जिहीतात् / जिहीहि / जियाणि / अजिङ्केत् / जिहीयात् / ड्रीयात् / अट्टैषात् / For Private And Personal Use Only