________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 219 वशिता / वष्टु-उष्टात् / उष्टाम् / उढि / अवट। औष्टाम् / औशन् / अवशम् / उश्याताम् / उश्यास्ताम् / 'चर्करीतं च' (ग सू 195) / यङलुगन्तमदादौ बोध्यम् / ढुङ् 1082 अपनयने / हुते / जुहुवे / हुवीत / ह्रोषीष्ट / अह्रोष्ट / इति तिङन्तादादिप्रकरणम् / अकिति 'लिट्यभ्यासस्य ' इति सम्प्रसारणमिति भावः। ऊशतुरित // परत्वादहिज्येति सम्प्रसारणे कृते द्वित्वे हलादिशेवे सवर्णदीर्घ इति भावः। उवशिथ / ऊशथुः / ऊश / उवाश-उवश / ऊशिव / ऊशिम / वशितेति // अनेन सेट्वन्द्योतितम् / वशिष्यति / उष्टामिति // उशन्त्वित्यपि ज्ञेयम् / उड्ढीति / वश् हि इति स्थिते धिभावे अपित्त्वेन ङित्त्वात् अहिज्येति सम्प्रसारणे शस्य षत्वे धस्य टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः। . वशानि। वशाव / वशाम / लड्याह / अवडिति // हल्ड्यादिलोपे शस्य षः षस्य डः तस्य चर्वविकल्प इति भावः / औशनिति // अवट् / औष्टम् / औष्ट / अवशमिति // पित्त्वान सम्प्रसारणमिति भावः / औश्व / औश्म। विध्याशीलिङोः उश्यादिति सिद्धवत्कृत्य आह / उझ्याताम् / उश्यास्तामिति // अवशीत्-अवाशीत् / अवशिष्यत् / तदेवं दीधीङ वेवीङ् षस षस्ति वश एते पञ्चधातवः छान्दसा एवेति माधवादयः। तत्र ‘दीघीवेवीटाम्' इति सूत्रे दीधीवेव्योः छन्दोविषयत्वादिति भाष्यम् / 'जाक्षित्यादयः षट्' इति सूत्रे षसिवशी छान्दसाविति भाध्यम् / एतद्भाध्यादेव षस्तिधातो त्र पाठ इति प्रतीयते / अत एव 'षसशास्ति स्वप्ने' इति पाठमभ्युपगम्य शितपा निर्देशेन शास एवार्थभेदात् पुनः पाठ इति कैयट आह / अत्र शासधातोरपि छान्दसवचनं प्रायिकम् / वष्टि भागुरिरल्लोपम् / ‘जयाय सेनान्यमुशन्ति देवाः इत्यादि प्रयोगदर्शनादित्यास्तान्तावत् / चर्करीतश्चेति // धातुपाठे गणसूत्रमिदम् / 'चर्करीतम्' इति यङ्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा / तदाह / यलुगन्तमदादाविति // तेन यङ्लुगन्ताच्छबेव विकरणः तस्य लुक् न तु श्यनादि विकरणान्तरम् / परस्मैपदिन इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव / ढुङ् अपनयने इति // अनिडयम् / ह्यते इति // हृवाते / हुवते / इत्यादि / जुळुवे इति // जुहृवाते। जुहुविरे / क्रादिनियमादिट् / जुह्वविषे / जुलुविवहे / ह्रोता / ह्रोष्यते / हृताम् / एव / हवै / हवावहै / अद्भुत / इंति सिद्धवत्कृत्यविधिलिङयाह / हुवीतेति // आशीलिङयाह / होषीष्टेति // लुड्याह / अह्रोष्टेति // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां लुग्विकरणं समाप्तम् / For Private And Personal Use Only